SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण व० चनति स० चनेत् प० ह्य० अचनत् अ० अचानीत् चनतु / चनतात् अचनीत् चचान प० आ० चन्यात् श्व० चनिता भ० चनिष्यति क्रि० अचनिष्यत् व० स्वनति ० स्वनेत् प० प० ह्य० अस्वनत् अ० अस्व ३२६. चन (चन्) शब्दे । चनतः स्वनतः स्वनेताम् स्वनतु / स्वनतात् स्वनताम् अस्वनीत् सस्वान सस्वान आ० स्वन्यात् 팡이 स्वनिता चन्यास्ताम् चनितारौ चनिष्यतः अचनिष्यताम् ३२७. स्वन (स्वन्) शब्दे । भ० स्वनिष्यति क्रि० अस्वनिष्यत् चनेताम् चनताम् अचनताम् अचानिष्टाम् तथा अचनिष्टाम् चेनतुः Jain Education International व० वनति सत् प० वनतु / वनतात् ह्य० अवनत् अ० अवानीत् चनन्ति चनेयुः चनन्तु अचनन् अचानिषुः अचनिषुः चेनुः चन्यासुः चनितार: चनिष्यन्ति अचनिष्यन् स्वेनतुः स्वन्यास्ताम् स्वनितारौ स्वनिष्यतः स्वनन्ति स्वनेयुः स्वनन्तु अस्वनन् अस्वनताम् अस्वानिष्टाम् अस्वानिषुः तथा अस्वनिष्टाम् अस्वनिषुः सस्वनतुः सस्वनुः तथा स्वेनुः स्वन्यासुः स्वनितार: स्वनिष्यन्ति अस्वनिष्यताम् अस्वनिष्यन् ३२८. वन (वन्) शब्दे । वनतः वताम् वनताम् अवनताम् अवानिष्टाम् तथा वनन्ति वनेयुः वनन्तु अवनन् अवानिषुः प० आ० वन्यात् श्व० वनिता अवनीत् ववान do भ० वनिष्यति क्रि० अवनिष्यत् अवनिष्यताम् प० सनति सनसि सनामि ० सत् सनेः ३२९. वन (वन्) भक्तौ । १ ३३०. घन (सन्) भक्तौ । भक्तिर्भजनम् । सनतः सनन्ति सनथः सनथ सनाव: सनामः सयुः सनेत सनेम नेयम् ह्य० असनत् असनः असनतम् अ० असानीत् असानी: असानिषम् सनतु/सनतात् सनताम् सन/सनतात् सनतम् सनानि सनाव असनीत् असनी: असनिषम् प० ससान ससनिथ ससान/ससन आ० सन्यात् सन्याः सन्यासम् अवनिष्टाम् ववनतुः वन्यास्ताम् वनितारौ वनिष्यतः १. भक्तिर्भजनम् । चानुपदमेवोक्तानि For Private & Personal Use Only ताम् सतम् सनेव असनताम् असनतम् असनाव असानिष्टाम् असानिष्टम् असानिष्व तथा असनिष्टाम् असनिष्टम् असनिष्व सेनतुः सेनथुः सेनिव सन्यास्ताम् सन्यास्तम् सन्यास्व अवनिषुः ववनुः वन्यासुः वनितार: वनिष्यन्ति अवनिष्यन् अर्थभेदार्थमिह सनन्तु सनत सनाम असनन् असनत असनाम असानिषुः असानिष्ट असानिष्म असनिषुः असनिष्ट असनिष्म सेनुः सेन सेनिम सन्यासुः सन्यास्त सन्यास्म 87 पुनरधीतः । एतदूपाणि www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy