SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ 86 शुध्या: शुध्यासम् श्व० शुन्धिता शुन्धितासि शुधितास्मि भ० शुन्धिष्यति शुधिष्यसि शुन्धिष्यामि शुधिष्यावः क्रि० अशुन्धिष्यत् शुन्धयः अशुन्धयम् प० व० स्तनति स्तनसि स्तनामि स० स्तनेत् स्तने: स्तनेयम् स्तनतु / स्तनतात् स्तनताम् स्तन / स्तनतात् स्तनतम् स्तनानि स्तनाव ह्य० अस्तनत् अस्तनः प० अस्तनतम् अ० अस्तानीत् अथ नान्ता नव सेटक्ष। ३२३. स्तन (स्तन्) शब्दे । स्तनतः स्तनथः स्तनाव: शुध्यास्तम् शुध्यास्त शुध्यास्व शुध्यास्म शुन्धितारौ शुन्धितार: शुधितास्थः शुन्धितास्थ शुन्धितास्वः शुन्धितास्मः शुन्धिष्यतः शुन्धिष्यन्ति शुधिष्यथः शुन्धिष्यथ शुधिष्यामः अशुन्धिष्यताम् अशुन्धिष्यन् अशुन्धिष्यतम् अशुन्धिष्यत अशुन्धिष्याव अशुधिष्याम अस्तनीत् अस्तनी: अस्तनिषम् अस्तनताम् अस्तनतम् अस्तनाव अस्तानिष्टाम् अस्तानी: अस्तानिष्टम् अस्तानिषम् अस्तानिष्व तस्तान तस्तनिथ तस्तान / तस्तन आ० स्तन्यात् Jain Education International ताम् स्तनेतम् स्तनेव स्तनन्ति स्तनथ स्तनामः स्तनेयुः स्तनेत स्तनेम तस्तनतुः तस्तनथुः तस्तनिव स्तन्यास्ताम् स्तनन्तु स्तनत स्तनाम अस्तनन् अस्तनत अस्तनाम अस्तानिषुः अस्तानिष्ट अस्तानिष्म तथा अस्तनिष्टाम् अस्तनिषुः अस्तनिष्टम् अस्तनिष्ट अस्तनिष्व अस्तनिष्प तस्तनुः तस्तन तस्तनिम स्तन्यासुः स्तन्याः स्तन्यासम् श्व० स्तनिता स्तनितासि स्तनितास्मि भ० स्तनिष्यति स्तनिष्यसि स्तनिष्यामि क्रि० अस्तनिष्यत् अस्तनिष्यः अस्तनिष्यम् व० धनति स० धनेत् प० धनतु / धनतात् ह्य० अधनत् अ० अधानीत् अधीत् प० दधान आ० व० धन्यात् धनिता व० ध्वनति स० [ध्वनेत् प० ह्य० अ० अध्वानीत् भ० धनिष्यति क्रि० अधनिष्यत् अधनिष्यताम् अध्वनत् प० दध्वान आ० ध्वन्यात् श्व० ध्वनिता धातुरत्नाकर प्रथम भाग स्तन्यास्त स्तन्यास्म स्तनितार: स्तनितास्थः स्तनितास्थ स्तनितास्वः स्तनितास्मः स्तनिष्यतः स्तनिष्यन्ति स्तनिष्यथः स्तनिष्यथ स्तनिष्यावः स्तनिष्यामः अस्तनिष्यताम् अस्तनिष्यन् अस्तनिष्यतम् अस्तनिष्यत अस्तनिष्याव अस्तनिष्याम ३२४. धन (धन्) शब्दे । धनतः धनेताम् स्तन्यास्तम् स्तन्यास्व स्तनितारौ For Private & Personal Use Only ध्वनतः ध्वनेताम् ध्वनतु / ध्वनतात् ध्वनताम् अध्वनत् अध्वनताम् अध्वानिष्टाम् तथा अध्वनष्टाम् भ० ध्वनिष्यति क्रि० अध्वनिष्यत् धनताम् अधनताम् अधानिष्टाम् तथा अधनिष्टाम् दधनतुः धन्यास्ताम् धनितारौ धनिष्यतः ३२५. ध्वन (ध्वन्) शब्दे । धनन्ति धनेयुः धनन्तु अधनन् अधानिषुः अधनिषुः दधनुः धन्यासुः धनितार: धनिष्यन्ति ध्वनन्ति ध्वनेयुः ध्वनन्तु अध्वनन् अध्वानिषुः अध्वनिषुः दध्वनतुः दध्वनुः ध्वन्यास्ताम् ध्वन्यासुः ध्वनितारः ध्वनितारौ ध्वनिष्यतः ध्वनिष्यन्ति अध्वनिष्यताम् अध्वनिष्यन् www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy