SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण चकन्दुः कन्द्यासुः कन्दितार: कन्दिष्यन्ति क्रि० अकन्दिष्यत् अकन्दिष्यताम् अकन्दिष्यन् ३१६ . ऋदु (क्रन्द्) रोदनाह्वानयोः । क्रन्दतः क्रन्देताम् क्रन्दतु/क्रन्दतात् क्रन्दताम् चकन्द आ० कन्द्यात् श्व० कन्दिता भ० कन्दिष्यति • प० क्रन्दन्ति क्रन्देयुः क्रन्दन्तु अक्रन्दन् अक्रन्दिष्टाम् अक्रन्दिषुः चक्रन्दुः क्रन्द्यासुः क्रन्दितार: भ० क्रन्दिष्यति क्रन्दिष्यन्ति क्रि० अक्रन्दिष्यत् अक्रन्दिष्यताम् अक्रन्दिष्यन् ३ १७. क्लदु (क्लन्द्) रोदनाह्वानयोः । व० क्लन्दति क्लन्दतः क्लन्दन्ति स० क्लन्देत् क्लन्देताम् क्लन्देयुः प० क्लन्दतु/क्लन्दतात् क्लन्दताम् क्लन्दन्तु अक्लन्दताम् अक्लन्दन् अक्लन्दिष्टाम् अक्लन्दिषुः चक्लन्दतुः चक्लन्दुः व० क्रन्दति स० क्रन्देत् प० ह्य० अक्रन्दत् अक्रन्दताम् अ० अक्रन्दीत् प० चक्रन्द आ० क्रन्द्यात् श्व० क्रन्दिता चकन्दतुः कन्द्यास्ताम् कन्दितारौ कन्दिष्यतः ह्य० अक्लन्दत् अ० अक्लन्दीत् प० चक्लन्द १. परिदेवनं शोचनम् । चक्रन्दतुः क्रन्द्यास्ताम् क्रन्दितारौ क्रन्दिष्यतः आ० क्लन्द्यात् श्व० क्लन्दिता भ० क्लन्दिष्यति क्रि० अक्लन्दिष्यत् अक्लन्दिष्यताम् अक्लन्दिष्यन् ३१८. क्लिदु (क्लिन्द्) परिदेवने । १ Jain Education International क्लन्द्यास्ताम् क्लन्द्यासुः क्लन्दितारौ क्लन्दितारः क्लन्दिष्यतः क्लन्दिष्यन्ति व० क्लिन्दति क्लिन्दतः क्लिन्दसि क्लिन्दथ: क्लिन्दन्ति क्लिन्दथ क्लिन्दामि स० क्लिन्देत् क्लिन्देः क्लिन्देयम् प० क्लिन्दतु / क्लिन्दतात् क्लिन्दताम् क्लिन्द / क्लिन्दतात् क्लिन्दतम् क्लिन्दानि क्लिन्दाव ह्य० अक्लिन्दत् अक्लिन्दः अक्लिन्दम् अ० अक्लिन्दीत् प० क्लिन्दावः क्लिन्ताम् क्लिन्तम् क्लिदेव अक्लिन्दी: अक्लिन्दिष्टम् अक्लिन्दिषम् अक्लिन्दिष्व चिक्लिन्द चिक्लिन्दिथ चिक्लिन्द आ० क्लिन्द्यात् क्लिन्द्याः क्लिन्द्यासम् श्व० क्लिन्दिता For Private & Personal Use Only क्लिन्दाम: क्लिन्देयुः क्लिन्देत क्लिन्देम क्लिन्दन्तु क्लिन्दत क्लिन्दाम चिक्लिन्दतुः चिक्लिन्दुः चिक्लिन्दथुः चिक्लिन्द चिक्लिन्दिव चिक्लिन्दिम क्लिन्द्यास्ताम् क्लिन्द्यासुः क्लिन्द्यास्तम् क्लिन्धास्त क्लिन्द्यास्व क्लिन्द्यास्म क्लिन्दितारौ क्लिन्दितार: क्लिन्दितासि क्लिन्दितास्थः क्लिन्दितास्थ क्लिन्दितास्मि क्लिन्दितास्वः क्लिन्दितास्मः भ० क्लिन्दिष्यति क्लिन्दिष्यतः क्लिन्दिष्यन्ति क्लिन्दिष्यसि क्लिन्दिष्यथः क्लिन्दिष्यथ क्लिन्दिष्यामि क्लिन्दिष्यावः क्लिन्दिष्यामः क्रि० अक्लिन्दिष्यत् अक्लिन्दिष्यताम् अक्लिन्दिष्यन अक्लिन्दिष्यः अक्लिन्दिष्यतम् अक्लिन्दिष्यत अक्लिन्दिष्यम् अक्लिन्दिष्याव अक्लिन्दिष्याम ३१९. स्कन्दं (स्कन्द्) गतिशोषणयोः । व० स्कन्दति स्कन्दतः स्कन्दन्ति स्कन्दसि स्कन्दथः स्कन्दथ स्कन्दामि स्कन्दावः स्कन्दामः अक्लिन्दताम् अक्लिन्दतम् अक्लिन्दाव अक्लिन्दाम अक्लिन्दन् अक्लिन्दत अक्लिन्दिष्टाम् अक्लिन्दिषुः अक्लिन्दिष्टं अक्लिन्दिष्म 83 www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy