SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ 84 धातुरत्नाकर प्रथम भाग सेधथ: सेधेताम् सेधेतम् सेधत असेधम् सिषधुः स० स्कन्देत् स्कन्देताम् स्कन्देयुः स्कन्देः स्कन्दतम् स्कन्देत स्कन्देयम् स्कन्देव स्कन्देम प० स्कन्दतु/स्कन्दतात् स्कन्दताम् स्कन्दन्तु स्कन्द/स्कन्दतात् स्कन्दतम् स्कन्दत स्कन्दानि स्कन्दाव स्कन्दाम ह्य० अस्कन्दत् अस्कन्दताम् अस्कन्दन् अस्कन्दः अस्कन्दतम् अस्कन्दत अस्कन्दम् अस्कन्दाव अस्कन्दाम अ० अस्कदत् अस्कदताम् अस्कदन अस्कद: अस्कदतम् अस्कदत अस्कदम् अस्कदाव अस्कदाम तथा अस्कान्त्सीत् अस्कान्ताम् अस्कान्त्सुः अस्कान्त्सी: अस्कान्तम अस्कान्त अस्कान्त्सम् अस्कान्त्स्व अस्कान्स्म प० चस्कन्द चस्कन्दतुः चस्कन्दुः चस्कन्दिथ चस्कन्दथुः चस्कन्द चस्कन्थ/चस्कन्द चस्कन्दिव चस्कन्दिम आ० स्कद्यात् स्कद्यास्ताम् स्कद्यासुः स्कद्याः स्कद्यास्तम् स्कद्यास्त स्कद्यासम् स्कद्यास्व स्कद्यास्म श्व० स्कन्ता स्कन्तारः स्कन्तासि स्कन्तास्थ: स्कन्तास्थ स्कन्तास्मि स्कन्तास्वः भ० स्कन्त्स्यति स्कन्स्यतः स्कन्त्स्यन्ति स्कन्त्स्यसि स्कन्स्यथ: स्कन्त्स्यथ स्कन्त्स्यामि स्कन्त्स्याव: स्कन्त्स्यामः क्रि० अस्कन्त्स्यत् अस्कन्त्स्यताम् अस्कन्त्स्यन् अस्कन्स्य: अस्कन्स्यतम् अस्कन्स्यत अस्कन्त्स्यम् अस्कन्स्याव अस्कन्त्स्याम अथ धान्तास्त्रयः। ३२०. षिध् (सिध्) गत्याम्। व० सेधति सेधत: सेधन्ति सेधसि सेधथ सेधामि सेधावः सेधामः स० सेधेत् सेधेयुः सेधेः सेधेत सेधेयम् सेधेव सेधेम | प० सेधतु/सेधतात् सेधताम् सेधन्तु सेध/सेधतात् सेधतम् सेधानि सेधाव सेधाम ह्य० असेधत् असेधताम् असेधन् असेधः असेधतम् असेधत असेधाव असेधाम अ० असेधीत् असेधिष्टाम् असेधिषुः असेधीः असेधिष्टम् असेधिष्ट असेधिषम् असेधिष्व असेधिष्म प० सिषेध सिषिधतुः सिषेधिथ सिषिधथुः सिषिध सिषेध सिषिधिव सिषिधिम आ० सिध्यात् सिध्यास्ताम् सिध्याः सिध्यास्तम् सिध्यास्त सिध्यासम् सिध्यास्व सिध्यास्म श्व० सेधिता सेधितारौ सेधितासि सेधितास्थः सेधितास्थ सेधितास्मि सेधितास्विः सेधितास्मः भ० सेधिष्यति सेधिष्यतः सेधिष्यन्ति सेधिष्यसि सेधिष्यथः सेधिष्यथ सेधिष्यामि सेधिष्याव: सेधिष्यामः क्रि० असेधिष्यत् असेधिष्यताम् असेधिष्यन् असेधिष्यः असेधिष्यतम् असेधिष्यत असेधिष्यम् असेधिष्याव असेधिष्याम ३२१. षिधौ (सिध्) शास्त्रमाङ्गल्ययोः। सिध्यासुः सेधितारः १. शास्त्रं शास्त्रविषयं शासनम्, माङ्गल्यं मङ्गलविषया क्रिया। अनयोरेवार्थयोरयमौदित्। अर्थान्तरे पुनरूदित्पूर्वक एव अन्यथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy