SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ 82 आ० विन्द्यात् विन्द्याः विन्द्यासम् विन्द्यास्म विन्दितार: विन्दितास्थ विन्दितास्मः विन्दिष्यतः विन्दिष्यन्ति विन्दिष्यथः विन्दिष्यथ विन्दिष्यावः विन्दिष्यामः अविन्दिष्यताम् अविन्दिष्यन् अविन्दिष्यतम् अविन्दिष्यत अविन्दिष्यः अविन्दिष्यम् अविन्दिष्याव अविन्दिष्याम ३११. णिदु (निन्द्) कुत्सायाम् । व० निन्दति निन्दतः निन्दन्ति स० निन्देत् निन्देताम् प० निन्दतु / निन्दतात् निन्दताम् ह्य० अनिन्दत् अनिन्दताम् अ० अनिन्दीत् अनिन्दिष्टाम् प० निनिन्द व० विन्दिता विन्दितासि विन्दितास्थः विन्दितास्मि विन्दितास्वः भ० विन्दिष्यति विन्दिष्यसि विन्दिष्यामि क्रि० अविन्दिष्यत् आ० निन्द्यात् व० निन्दिता भ० निन्दिष्यति क्रि० अनिन्दिष्यत् विन्द्यास्ताम् विन्द्यास्तम् विन्द्यास्व विन्दितारौ व० नन्दति स० नन्देत् प० ह्य० अनन्दत् अ० अनन्दत् प० ननन्द आ० नन्द्यात् श्व० नन्दिता Jain Education International विन्द्यासुः विन्द्यास्त निनिन्दतुः निन्द्यास्ताम् निन्दितारौ निन्दिष्यतः ३१२. टुणदु (नन्द) समृद्धौ । नन्दतः नन्दन्ति नन्देताम् नन्देयुः नन्दतु/नन्दतात् नन्दताम् नन्दन्तु अनन्दताम् अनन्दन् अनन्दिष्टाम् अनन्दिषुः ननन्दतुः ननन्दुः नन्द्यास्ताम् नन्द्यासुः नन्दितारौ नन्दितार: निन्देयुः निन्दन्तु अनिन्दन् अनिन्दिषुः निनिन्दुः निन्द्यासुः निन्दितार: निन्दिष्यन्ति अनिन्दिष्यताम् अनिन्दिष्यन् धातुरत्नाकर प्रथम भाग नन्दिष्यन्ति अनन्दिष्यताम् अनन्दिष्यन् ३१३. चदु (चन्द्र) दीप्त्याह्लादयोः १ चन्दतः चन्दन्ति चन्देाम् चन्देयुः चन्दतु / चन्दतात् चन्दताम् चन्दन्तु ह्य० अचन्दत् अचन्दताम् अचन्दन् अ० अचन्दीत् अचन्दिष्टाम् अचन्दिषुः प० चचन्द भ० नन्दिष्यति नन्दिष्यतः क्रि० अनन्दिष्यत् व० ० प० चन्दति चन्देत् आ० चन्द्यात् श्व० चन्दिता भ० चन्दिष्यति क्रि० अचन्दिष्यत् व० त्रन्दति सत् प० ह्य० अत्रन्दत् अ० अत्रन्दीत् प० तत्रन्द त्रन्दन्ति ताम् त्रन्देयुः त्रन्दतु/त्रन्दतात् त्रन्दताम् त्रन्दन्तु अत्रन्दताम् अत्रन्दन् अदिष्टाम् अत्रन्दिषुः तत्रन्दुः त्रन्द्यासुः त्रन्दितार: त्रन्दिष्यन्ति चचन्दतुः चन्द्यास्ताम् चन्दितारौ चन्दिष्यतः व० कन्दति स० कन्देत् प० ३१४. त्रदु (त्रन्द्) चेष्टायाम्। त्रन्दतः अचन्दिष्यताम् अचन्दिष्यन् आ० त्रन्द्यात् श्व० त्रन्दिता भ० त्रन्दिष्यति क्रि० अत्रन्दिष्यत् अत्रन्दिष्यताम् ह्य० अकन्दत् अ० अकन्दीत् तत्रन्दतुः त्रन्द्यास्ताम् न्दितारौ त्रन्दिष्यतः For Private & Personal Use Only ३१५. कदु (कन्द्) रोदनाह्वानयोः । कन्दतः कन्ताम् कन्दतु / कन्दतात् कन्दताम् चचन्दुः चन्द्यासुः चन्दितार: चन्दिष्यन्ति अकन्दताम् अकन्दिष्टाम् १. आह्लाद आह्लादनमानन्दोत्पादनमित्यर्थः । अत्रन्दिष्यन् कन्दन्ति कन्देयुः कन्दन्तु अकन्दन् अकन्दिषुः www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy