SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ पद्यम् पृष्टे X mpur० ururur ५४ ६८ १२७ १३५ पृष्टे । पद्यम् कामं शाठ्यव्यापाहेन ३१ दुरोदरकलङ्कतः कार्कश्यभूः स्तनतटो २७ / दुष्टसङ्गः कुमारस्य कायं चेत् सरसं दृष्टे ! द्रष्टुमिति स्पृहां काश्मीरेश्वर एष देवानीविच्छिदालोल ! कुचकलशयोवृत्तं देवीं वाचमविक्रयां कृतमिषशतं यद् न गीतशास्त्रमर्मज्ञा ४८ कृत्याकृत्यविदोऽपि ८३ न तथा वृत्तवैचित्री कौशाम्बीपति रयमुन्नतांसपीठः ७४ न प्रेम नाप्यभिजनं क्व तद् भ्रविक्षेपक्षिपित- ९१ / न प्रेम नौषधं नाज्ञा १२७ घनं प्रेम ग्रन्थि सदयमपि ५ | न प्रेम रचितं चित्ते चन्द्रोद्यानमरांसि ६० नयननलिनपेयं ८० चलकमलविलासा- २६ नलं रन्तुचेतस्तरलमानलं १२३ चापल्य दृशि शाश्वतं न स मन्त्रो चित्रं त्रस्तैणशावाक्षि ! नास्माष नयमास्मि छिन्नेषु रावणे तुष्टः १२७ निद्राच्छेदे क्व दयित ! जन: प्रज्ञाप्राप्त निर्मायो यः कृपालुर्यः जन्मिनां पूर्व जन्माप्त परसम्पत्समुत्कर्षद्वेषो जयति स पुरुषविशेषो परिमलभृतो वाताः ४४ ताराविलासरुचिरं प्रकर्षपदमन्तिम तावन्मतिः स्फुरति प्रबन्धा इक्षुवत् तुभ्यं शपे परमतो प्रबन्धानाधातु त्यक्ता यद् विपिने प्रवीशन्ती करविणीं त्रैलोक्योदरवत्तिकीति प्रियतमावदनेन्दुविलोकितैः ४६ त्वया तावत् पाणि: प्रेङ्खाविघट्टनरुषा दध्मातविरोधिवोरकुरली ७६ | भजन्ते कार्याणि दात्यूहकुक्कुभ ७ भयतरलकुरङ्गीनेत्र- ५२ दासस्तस्य १६ | सातश्चूत ! वयस्य केसर ! ९६ For Private & Personal Use Only १२८ १०२ ७९ ८४ १२९ com ४८ Jain Education International www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy