SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ षष्ठोऽङ्कः [११७ नल:-(ससम्भ्रमम् ) सा खलु दमयन्ती।। भद्र:-ततस्तस्याः प्रातः स्वयंवरविधि विदर्भाधिपतिविधास्यति । नल:- (स्वगतम् ) अहो ! धर्मविप्लवः। (पुनः सरोषम् ) आः! कृतान्तकटाक्षितो मयि प्राणति दमयन्तों कः परिणेष्यति ? राजा-ततः किम् ? भद्रः--तथा कथश्चन प्रयतितव्यं यथा श्वः स्वयंवरमण्डपमयोध्याधिपतिरलङ्करोति । : राजा-भद्र ! शतयोजनप्रमाणमध्वानं किमेकयैव त्रियामया वयं लवयितुमलम्भूष्णवः ? नल:--(स्वगतम् ) अहं तत्र गत्वा धर्मविप्लवं निवारयामि । (प्रकाशम) देव ! मा भैषीः, अहं ते सर्व समञ्जसमाधास्यामि। __राजा-भद्र ! 'एते वयमागता एव' इति निवेदय विदर्भाधिपतेः । भद्रः-यथादिशति देवः (इत्यभिधाय निष्क्रान्तः) राजा-(ऊर्ध्वमवलोक्य) कथमस्तं गतो गभस्तीनामधिपतिः १ कथारसास्वादोपहतचेतोभिरस्याभिः सन्ध्याविधिरप्यतिलविन्तः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy