SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ८०] सेतुबन्धम् [ तृतीय लिये ठान लिये गये इस प्रारभ्यमाण कार्य को राम पहिले ही अपने कन्धों पर ले चुके हैं ॥५॥ स्वयमेव चेदध्यवसितं रामेण तर्हि करोतु, भवानपि समर्थः किमस्मान्प्रेरयतीत्याशङ्कयाह तुम्ह चिम एस भरो आणामेत्तप्फलो पहत्तणसवदो। अरुणो छाआवहणो विसविअसन्ति अप्पणा कमलसरा ॥ [युष्माकमेवैष भर आज्ञामात्रफलः प्रभुत्वशब्दः । अरुणश्छायावहनो विशदं विकसन्त्यात्मना कमलसरांसि ।।] हे वानराः ! एष प्रस्तुतकार्यभरो युष्माकमेव । साध्य इत्यर्थः । परेषामसमर्थत्वात् । तहिं भवतो रामस्य च कुत्रोपयोग इत्यत आह-आज्ञामात्रं फलं यस्य तादृक्प्रभुशब्दः । तथा चाहं रामश्च प्रभुरित्याज्ञामात्रोपक्षीणो कार्य तु भवदधीनमेवेत्यर्थः । अर्थान्तरं न्यस्यति-अरुणः सूर्यश्छाया कान्तिस्तत्प्रापकः परं सरःकमलानि विशदं यथा स्यादेवमात्मनैव विकसन्ति । तथा च सूर्यप्रायः प्रभुः । छायाप्राया आज्ञा । कमलप्राया: प्रेष्या: । विकासप्रायं प्रेष्यकार्यमिति । अरुणः स्यात्स्फुटे रागे सूर्ये सूर्यस्य सारथी' ॥६॥ विमला-वानरों ! मैं अथवा राम तो प्रभु हैं-आज्ञा मात्र दे सकते हैं, कार्य तो तुम्हीं लोगों के अधीन है। ( देखिये ) सूर्य तो केवल कान्ति पहुँचाता है, विकास कार्य स्वयं कमल ही करते हैं ॥६॥ वयं तु समुद्रमेवोत्तरीतु न शक्नुमः किं पुनः कार्यान्तरं कर्तु मित्युत्त रमाशङ्कयाहतरिउं गहु गवर इमं वेलावण बउलकुसुमवासिअसुरहिम् । हत्थउडेहि समत्था तुम्हे पाउं पि फलरसं व समुदम् ॥७॥ [तरितुं न खलु केवलमिमं वेलावनबकुलकुसुमवासितसुरभिम् । हस्तपुटाभ्यां समर्था यूयं पातुमपि फलरसमिव समुद्रम् ।।] यूयमिमं समुद्र केवलं तरितुं न खलु समर्था अपि तु हस्तपुटाभ्यामञ्जलिना फलानामाम्रादीनां रसमिव पातुमपि समर्थाः । कीदृशम् । वेलावर्तिवनबकुलपुष्पैर्वासितमतः सुरभिम् । फलरसोऽपि कुसुमवासितः करपुटाभ्यां पीयते । तथा च समुद्रपानसमर्थत्वेन तदधिकपरिमाणवतां भवतामनायासलंघनीयोऽब्धिरिति भावः ॥७॥ विमला-वानरों ! तुम सब केवल लाँघने में ही नहीं, अपितु अपने करपुट से इस तटवर्ती वन वकुल कुसुमों से सुरभित समुद्र को आम आदि फलों के रस के समान' पीने में भी समर्थ हो ॥७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy