SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ७२] सेतुबन्धम् [ द्वितीय [ कालान्तरपरिभुक्तं दृष्ट्वाप्यात्मनो महोदधिशयनम् । जनकसुताबद्धमना रामः प्रलयगृहिणीं न स्मरति श्रियम् ॥] कालान्तरे देहान्तरेण परिभुक्तमुपभुक्तमात्मनः स्वस्य महोदधिरूपं तल्पं शयनं दृष्ट्वापि रामः प्रलये गृहिणीं प्रलयसहचरी श्रियं लक्ष्मी न संस्मरति । तत्र हेतुमाह-जन कसुतायां नूतनभार्यायां बद्ध मनाः । सानुराग इत्यर्थः । तथा च यद्येकसंबन्धिमहोदधिरूपसततोपभुक्तनिजशयनदर्शने रामस्यापरसंबन्धिन्याः सहशायिन्या लक्ष्म्याः स्मरणं स्यात्तदा तत्पितुः समुद्रस्य घर्षणं न स्यादिति भावः । अन्योऽपि नूतनभार्यानुरक्तः पुरातनभार्यां न स्मरतीति ध्वनिः ।।३।। विमला-कालान्तर में (अन्य देह से) जिसका उपभोग कर चुके हैं उस महोदधिरूप अपने तल्प को देख कर भी राम ने प्रलयसहचरी लक्ष्मी का स्मरण नहीं किया, क्योंकि उस समय तो उनका मन जनकसुता में लगा था ।३८।। अत्र लक्ष्मणधैर्यमाहईसिजलपेसिअच्छं विहसन्तविइण्णपवअवसलावम् । मद्दिठे व्व ण मुक्कं दिठे उअहिम्मि लक्खणेण वि धीरम् ।।३।। [ईषज्जलप्रेक्षिताक्षं विहसद्वितीर्णप्लवगपतिसंलापम् । अदृष्ट इव न मुक्तं दृष्टे उदधौ लक्ष्मणेनापि धैर्यम् ॥] भदृष्ट इव दृष्टेऽप्युदधौ सति लक्ष्मणेनापि धैर्य न मुक्तम् । पूर्वमदृष्ट उदधौ यथा धैर्य न त्यक्तं तथा दृष्टेऽपीत्यर्थः । यद्वा दृष्टेऽप्युदधावदृष्ट इव सत्यवज्ञावशादे॒यं न त्यक्तमित्यर्थः । धैर्य कीदक । ईषज्जले प्रेषितमक्षि यत्र तत् । भयाभावेन संपूर्ण दृष्टयनर्पणादित्यवज्ञा सूचिता क्षोभेऽपि संवरणं वा । तदेवाह-विहसता अर्थात्स्वेन वितीर्णो दत्त: वगपतये संलापः परस्परभाषणं यत्र तत् । सस्मितं सुग्रीवेण सह कथां कुर्वाणेन हृदि जागरूकः कदाचित्समुद्रोऽपि कटाक्षित इत्यवज्ञासंवरणसाधारणम् ।।३९।। विमला-लक्ष्मण ने भी समुद्र को देखकर धैर्य नहीं छोड़ा । उन्होंने (अवज्ञापूर्वक) समुद्र के जल की ओर तनिक भर दृष्टि डाली और उसे देख कर भी जैसे उसेदेखा ही नहीं एवं मुस्कराते हुए (प्लवगपति ) सुग्रीव के साथ वार्तालाप करते रहे ।।३।। अथ सुग्रीवस्य समुद्रदर्शनमाह हरिसणिराउण्णामिअपीणअरालो अपाबडोवरिभाअम् । पवआहिवो वि पेक्खइ अद्भुप्प अं व कम्भि (धि)ऊण सरीरम्॥४०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy