SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ आश्वासः] रामसेतुप्रदीप-विमलासमन्वितम् [७३ [हर्षनिरायतोनामितपीनतरालोकप्रकटोपरिभागम् । प्लवगाधिपोऽपि प्रेक्षते अर्थोत्पतितमिव रुद्वा शरीरम् ।।] हर्षेण समुद्रदर्शनोत्साहेन निरायतो दीर्घाकृतस्तथैवीन्नामित उत्थापितः पीनतरो मांसल: अत एवालोके शरीरदर्शने प्रकटो व्यक्त उपरिभागो हृदयाद्यङ्गं यस्य एतादृशं शरीरमर्धेनोपरिभागेनोत्पतितं समुद्रलङ्घनाय कृतोत्फालमिब रुवा अहो ममैव धाष्ट्यं प्रथमतः कथं स्यादित्युत्फालादिव निवर्त्य सुग्रीवोऽपि प्रेक्षते । समुद्र - मित्यर्थात् । कियदस्य मानं कथं वा लङ्घनीय इत्याशयादिति समुद्रदर्शनायोत्थापितपूर्वकायस्येयमुत्प्रेक्षा ।।४०॥ विमला-सुग्रीव ने भी अपने मांसल शरीर के अग्रभाग को विस्तृत एवम् ऊपर उठाकर उत्साह से समुद्र को देखा । उस समय उनके शरीर की उपस्थिति से ऐसा प्रतीत होता था कि मानों वे समुद्र को लाँघने के लिए छत्रांग मारना चाहते हैं, किन्तु (राम की अनुमति के बिना ऐसा करना अपनी धृष्टता समझकर) रुक गये हैं ॥४०॥ अथ सुग्रीवस्य कपिसैन्यदर्शनमाह गरुडेण व जलणणि हं समुददलङ्घगमणेण वाणरवणा। अवहोवासपसरि पक्खविआणं व पुलइ कइसेण्णम् ॥४१॥ [गरुडेनेव ज्वलननिभं समुद्रलङ्घनमनसा वानरपतिना। उभयावकाशप्रसृतं पक्षवितान मिव प्रलोकितं कपिसैन्यम् ॥] गरुडेनेव सुग्रीवेण पक्षवितानमिव कपिसैन्यं प्रलोकितम्। कपीनां कीदृशी मुखश्रीः को वा व्यवसाय इति दर्शने तात्पर्यम् । समुद्रलङ्घनचित्तेनेति गरुडसुग्रीवयोविशेषणम् । ज्वलनो वह्निस्तत्संनिभं कपिशत्वादिति । उभयावकाशयोः पार्श्वयोः प्रसृतं विस्तीर्णमिति च पक्षवितानक पिसैन्ययोविशेषणम् । उड्डयनकाले पक्षिणः पक्षौ प्रसार्य पश्यन्तीति स्वभावः ॥४१॥ विमला-समुद्रलङ्घनोत्सुक सुग्रीव ने दोनों बगल फैले हुए कपिसैन्य को वैसे ही देखा जैसे समुद्र लंघनोत्सुक गरुड़ (उड़ने के समय) अपने फैले हुए पंखों को देख रहा हो ॥४१॥ अथ कपीनां क्षोभमाहसाअरदसहित्था अक्खित्तोसरिअवेवमाणसरोरा । सहसा लिहिअव्व ठिा गिप्पग्दगिरा अलेपणा कइणिवहा ॥४२॥ [सागरदर्शनत्रस्ता आक्षिप्तापसृतवेपमानशरीराः । सह सा लिखिता इव स्थिता निःस्पन्दनिरायतलोचनाः कपिनिवहाः ॥] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy