SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ आश्वासः ] रामसेतुप्रदीप-विमलासमन्वितम् [७१ तिमयश्चलन्तीत्यर्थः । तेन प्रवाहाणां गङ्गादिप्रवाहतौल्येन तिमीनां जलमध्य एवोत्पत्त्या समुद्रस्य च महत्त्वमुक्तम् । अथवा पुण्यनदीस्रोतःसंनिभा जलमध्ये ज्ञायमानाचलिततिमिनिवहा यत्र । तथा च गङ्गादिप्रवाहतुल्यास्तिमय इति भावः । पूर्णनदीस्रोतःसंनिभेति वा। एवं वडवामुखमूलात्समवसरभिरधः पतद्भिर्मषीराशिभिः कज्जलितं पातालं येन तम् । अयमर्थः-अधोमुख्या वडवाया मुखानलस्योर्ध्व ज्वलनतया तन्मुख एव शिखासंबन्धादुत्पन्नः कज्जलैः कणशः कणशो निपत्य पातालं श्यामीकृतमिति पातालमालिन्यसमर्थकज्जलोत्पत्तिहेतुवडवानलमहत्त्वेन समुद्रस्य महत्त्वमिति भावः । वडवानलोऽप्यधोगत इति कश्चित् । कुलकम् ॥३६॥ विमला-इस (समुद्र) में जलमध्य में पुण्य नदियों (गङ्गा आदि) के तुल्य तिमि-समूह के चलने पर) जो प्रवाह होते हैं उनसे अनुमान लगता है कि जल के भीतर तिमिसमूह चल रहे हैं। इस ( समुद्र ) ने ( अधोमुखी ) वडवा के मुख से निकलते हुए कज्जलों से पाताल को श्याम कर दिया है ॥३६॥ अथ समुद्रदर्शने रामस्याध्यवसायमाह तो उग्घाडिअमूलो पवबलक्कन्तमहिअलुडुच्छलियो। विट्ठी दिसारो णज्जइ तुलियो त्ति राहवेण समुद्दो ॥३७॥ [तत उद्घाटितमूलः प्लवगबलाक्रान्तमहीतलोर्वोच्छलितः । दृष्टया दृष्टसारो ज्ञायते तुलित इति राघवेण समुद्रः ॥] ततस्तदनन्तरं राघवेण दृष्टया नयनेन समुद्रस्तुलित एतावदस्य बलं सुखेन' लङ्घनीय इत्यध्यवसित इति ज्ञायते । ज्ञातं सर्वरित्यर्थः । कीदृक् । प्लवगबलेन' वानरसैन्येनाक्रान्तान्महीतलादूर्ध्वमाकाशं प्रत्युच्छलितः । अत एवोद्घाटितं पयःशून्यत्वाद्वयक्तीकृतं तलं यस्य । तथा च प्लवेनोत्फालेन गच्छतां भारेण महीतलावनमने समुद्रस्य जलमाकाशे लग्नं मूलमुद्घाटितमित्यर्थः । तदुक्तं दृष्टं प्रत्यक्षीकृतं सारं बलं यस्य । तथा च प्लवगबलानामनास्थयैव चलने चेदस्य जातेयमवस्था तदा का कथा व्यवसाये सतीत्यवज्ञाविषयीकृत इति भावः । ३७।। विमला-समुद्र, बानरों की सेना से आक्रान्त महीतल से ऊपर आकाश की ओर उछल गया, जिससे उसका तल भाग (जनशून्य होने से) व्यक्त हो गया और राम ने अपनी दृष्टि से समुद्र को भलीभाँति तोल लिया और उसका बल देख लिया ।।३७।। अथ रामस्य लक्ष्मीविस्मरणमाहकालन्तरपरिहुत्तं दठूण वि अप्पणो महोअहिसअणम् । जणअसुमाबद्धमणो रामो पलअघरिणि ण संभरइ सिरिम् ॥३८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy