SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ १२] सेतुबन्धम् [द्वितीय विमला--जैसे चिरनिर्गत होने पर भी (मूलतः अविच्छिन्न होने से) ज्योत्स्ना चन्द्र को, कीर्ति सत्पुरुष को, प्रभा रवि को तथा महानदी शैल को नहीं छोड़ा करती है उसी प्रकार चिरनिर्गत होने पर भी श्री (१ - लक्ष्मी, २-शोभा) समुद्र का परित्याग नहीं करती है ॥६॥ अथ वडवानलमाहकालन्तरजीप्रहरं गप्रोणिअत्तन्तपवणरअघट्टिज्जन्तम् । सल्लं व देहलग्गं वि वडवामु हाणलं वहमाणम् ॥७॥ [कालान्तरजीवहरं गतापनिवर्तमानपवनरयघटयमानम् । शल्यमिव देहलग्नं विकटं वडवामुखानलं वहमानम् ॥] पुनः किंभूतम् । विकटं वडवामुखानलं वहमानम् । मुखानलं कीदृशम् । देहे लग्नम् । अन्तःस्थितमित्यर्थः । पुनः कीदृशम् । कालान्तरे प्रलये जीवो जलं तस्य संहारकम् । प्रलये समुद्रजलं वाडवेन धक्ष्यत इति पुराणवार्ता । एवं गतप्रत्यागतस्य पवनस्य रयेण घटयमानं संबध्यमानम् । प्रलयवायुना वडवानलस्योद्दीपनमित्यर्थः। उत्प्रेक्षते-वडवानलं किमिव । शल्यमिव । यथा देहान्तर्लग्नं (शल्यं) कालान्तरे कतिपयसमयमपेक्ष्य प्राणहरम् । गतप्रत्यागतश्वासरूपपवनवेगेन घट्यमानं चाल्यमानं विकटं कणिकादिविशिष्टं च शल्यं शरफलादिरूपं ध्रियते तथा वाडवोऽपि दुःखदत्वादित्यर्थः ॥७॥ विमला-समुद्र अपने भीतर, कालान्तर (प्रलयकाल) में उसके जीव (जल) को हरने वाले, आते-जाते पवनवेग से उद्दीप्त होने वाले विकट बड़वानल को क्या धारण किये हुए है, मानों उसके देह के भीतर वह विकट शल्य चुभा हुआ है, जो कालान्तर में उसके जीव (प्राण) का ही हरण कर लेगा और जो उच्छ्वासनिश्वासरूप पवनवेग से हिलता हुआ निरन्तर करका करता है। विमर्श-पुराणावलोकन से यह ज्ञात होता है कि प्रलयकाल में बडवानल समुद्र के जल को जला देगा ॥७॥ भूम्युपमर्दकत्वमाहधुप्रवणराइकरअलं मलममहिन्वत्थणोरसोल्लणसुहिमम् । बेलालिङ्गनमुक्कं छिविमओसरिएहि वेलवन्तं व महिम् ॥८॥ [धुतवनराजिकरतलां मलयमहेन्द्रस्तनोरआर्द्राकरणसुखिताम् (सुहिताम्)। वेलालिङ्गनमुक्तां स्पृष्टापसृतकर्वेपयन्तमिव (व्याकुलयन्तमिव) महीम् ॥] स्पृष्टं स्पर्शः। अपसृतं स्पर्शान्तरमपसरणमस्पर्शः । प्रशंसायां कन् । तेन प्रौढः स्पृष्टापसृतकव्यापारर्वेला समुद्रतीरं तदवच्छेदेनालिङ्गने सति मुक्तां त्यक्तां महीं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy