SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ आश्वासः ] रामसेतुप्रदीप-विमलासमन्वितम् [५३ कम्पयन्तम् । तथा च तरङ्गगतागताभ्यां स्पृष्टे सति वेलावच्छेदेनालिङ्गनमपसृते सति विमुक्तिर्मह्या इत्यर्थः । तेन भूम्यान्दोलनक्षमतरङ्गमहत्त्वेन सिन्धोरधिकपरिमाणवत्त्वमुक्तम् । एवं समासोक्त्या समुद्रस्य नायकत्वं भूमेर्नायिकात्वं च लभ्यते । नायिकापि नायकेन' स्पृष्टापसृतकैरालिङ्गनविशेषव्यापारैर्वेलायां सुरतसमये आलिनयालिङ्गय रभसेन' मुच्यमाना व्याकुलतामाप्नोतीति ध्वनिः । किंभूतां महीम् । धुतं स्वकम्पेन' कम्पितं वनराजिरूपं करतलं यया ताम् । एवं मलयमहेन्द्रावेव स्तनी यत्र तादृशं यदुरः स्वमध्यदेशस्तरङ्गेण तदार्टीकरणेन सुखितां शैत्यमासादयन्तीम् । नायिकापि नायकालिङ्गने हावेन विधुतपाणिः स्वेदेनाद्रितमलयमहेन्द्रप्रायस्तनहृदया सौहित्यमाप्नोतीति साम्यम् ॥८॥ विमला-तरङ्गे आकर वेला का स्पर्श करती हैं और हट कर उसे पुनः छोड़ देती हैं । समुद्र द्वारा किये गये आलिङ्गन के इस व्यापार से मही कम्पित की जा रही है और वह अपने इस कम्पन से वनराजिरूप करतल को कम्पित करती है तथा तरङ्गों द्वारा मलय महेन्द्रगिरिरूप स्तनों वाले उर (वक्षस्थल) के आर्द्र कर दिये जाने से सुखित (१-शीतल, २-सन्तुष्ट) होती है। विमर्श-समुद्र पर नायक के व्यवहार का और मही पर नायिका के व्यवहार का समारोप होने से 'समासोक्ति' अलंकार है। वेला (सुरत समय) में जब नायक बार-बार आलिङ्गन कर-कर के नायिका को छोड़ा करता है तो वह भी व्याकुल हुआ करती है तथा नायक के द्वारा आलिङ्गन किये जाने पर करतल को हावभाव से हिलाया करती है एवं स्वेद से मलय-महेन्द्र गिरिसदृश स्तनों के आर्द्र हो जाने पर परम सन्तोष का अनुभव करती है ॥८॥ धैर्यमाह ठाणे वि ठिइपहत्तं पलए महिमण्डलम्मि वि अमाअन्तम् । पण अन्तवामणतणुं कमन्तदेहभरभरिअलोअं व हरिम् ।।६।। [स्थानेऽपि स्थितिप्रभूतं प्रलये महीमण्डलेऽप्यमान्तम् । प्रणयद्वामनतनु क्रममाणदेहभरभृतलोकमिव हरिम् ।।] स्थाने खातेऽपि स्थित्या मर्यादया प्रभूतं मान्तम् । प्रलये महीमण्डलेऽप्यमान्नमुवृत्तजलम् । त्रिजगत्प्लावकत्वादित्यर्थः । कमिव । प्रणयन्ती बलिं याचमाना वामनरूपा तनुर्यस्य तम् । क्रममाणं पादविक्षेपशालि यद्देहं तस्य भरेण प्राचुर्येक भृता व्याप्ता लोका भुवनानि येन तथाविधं च हरिमिव । तथा च यथा हरिबलिहरणे कार्यवशाद्वामनीं तनुमास्थाय क्रमेण त्रैलोक्यमाचक्राम तथाऽयमपि मर्यादया प्रवाहप्रभूतः काले स्वां त्रैलोक्यप्लाविनी मूर्तिमादास्थत इति भावः । वामनः पादविक्षेपेण ब्रह्माण्डमस्फोटयदिति पुराणवार्ता ॥६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy