SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ ६७२] सेतुबन्धम् [पञ्चदश [ पार्थिव त्वां मुञ्चन्समसुखदुःखैर्बान्धवैरमुक्तम् । यद्यहं धर्मप्रधानोऽधर्मप्रधानानां को गण्यतां पुरतः ॥] हे पार्थिव ! समानसुखदुःखैबर्बान्धवैः कुम्भकर्णादिभिरमुक्तं त्वां मुञ्चन् त्वया समं परलोकमगच्छन्नहं यदि धर्मप्रधानो धार्मिकः, तदाधर्मप्रधानानां मध्ये कः पुरतः प्रथमं गण्यताम् । न कोऽपीत्यर्थः । तथा चाहमेवादधर्मिकाणां प्रथमगण्य इति भावः ।।८।। विमला-पार्थिव ! सुख-दुःख के साथी ( कुम्भकर्णादि ) बान्धवों ने तुम्हें नहीं छोड़ा-वे भी तुम्हारे ही साथ परलोक गये । एक मैंने ही तुम्हें छोड़ासाथ परलोक नहीं गया। इस पर भी यदि मैं धर्मप्रधान कहा जाऊँ तो अधर्मप्रधानों में सर्वप्रथम किसकी गणना होगी ? ॥८॥ अथ द्वाभ्यां रामं प्रति तद्वचनमाह आहासइ अ रहुवई मरणसमोग्भहियरुद्धबाहुप्पीडगे। बन्धुवहागअदुक्खो गिम्हुम्हासुखणइमुहो व्व महिहरो॥८६॥ [ आभाषते च रघुपति मरणसमभ्यधिकरुद्धबाष्पोत्पीडः । बन्धुवधागतदुःखो ग्रीष्मोष्मशुष्कनदीमुख इव महीधरः ।।] रघुपतिमाभाषते च। किंभूतः । मरणादपि समभ्यधिकं यथा स्यादेवं रुद्धो बाष्पोत्पीडो येन यस्य वा स तथा । वचनसौष्ठवाय कृतं संतापजनितमुखशोषेण वा जातमश्रुनिरोधं मरणादप्यधिकं मन्यमान इत्यर्थः । एवम्-बन्धूनां रावणादीनां वधेनागतदुःखः । क इव । ग्रीष्मोष्मणा शुष्क नदीमुखं यस्य तादृशो महीधर इव । तथा च प्रथमपक्षे नदीमुख शोषबाष्पनिरोधयोमहीधर विभीषणयोः, द्वितीयपक्षे त्वधिकात् ग्रीष्मोष्मसंतापयोस्तौल्यादुपमा ॥८६॥ विमला-विभीषण को रावण के मारे जाने का ऐसा सन्ताप हुआ कि उससे उस ( विभीषण ) के आंसू निरुद्ध हो गये, जिसे उसने अपने मरण से भी अधिक समझा । इस प्रकार ग्रीष्म के सन्ताप से सूखे हुये नदीमुख वाले पर्वत के समान उ स ( विभीषण ) ने राम से ( वक्ष्यमाण वचन ) कहा ॥८६॥ पहु वीसज्जेहि महं ता दहमुहकुम्भअण्णचलणणिवडियो। पच्छा परलोअगअं छिवामि सीसम्मि मेहणाअं अ सुनम् ।।६०॥ [ प्रभो विसृज मां तावद्दशमुखकुम्भकर्णचरणनिपतितः । पश्चात्परलोकगतं स्पृशामि शीर्षे मेघनादं च सुतम् ॥] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy