SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ आश्वासः] रामसेतुप्रदीप-विमलासमन्वितम् ६७१ विजेता भी यदि मर सकता है तो अमरत्व का मूल्य ही क्या रह गया? तदनन्तर बह विलाप करने लगा ॥८॥ त्रिभिः प्रलापवचनमाह जो च्चिन जे उण जम दिट्ठो इच्छासुहं तुमे जमलोसो। दीसिहिसि कह ण पत्थिव इहि तं चेअ सेसजणसामण्णम् ॥८६॥ [ य एव जित्वा यमं दृष्ट इच्छासुखं त्वया यमलोकः । द्रक्ष्यसि कथं नु पार्थिव इदानीं तमेव शेषजनसामान्यम् ॥] हे पार्थिव रावण ! यमं जित्वा य एव यमलोकस्त्वया इच्छासुखं स्वेच्छया दृष्ट: । परिभ्रम्येत्यर्थः । इदानीं मृत्यो सति तमेव यमलोकं शेषजनैः प्राकृतजन: सामान्यं साधारण्यं यथा स्यात्तया कथं नु द्रक्ष्यसि । यमशासनीयस्वेनेत्यर्थः ॥८६॥ विमला-हे भूप ( रावण )! यम को जीत कर तुमने जिस यमलोक को स्वेच्छा से (घूम-घूम कर ) देखा था, सम्प्रति उसी को ( यम से शासित ) माधारणजन के समान कैसे देखोगे ? ॥८६।। एक्केण रक्खसाहिव पुव्वं प्रवहीरिओवएसेण वि ते । समणिहणेण रणमुहे पडिमक्कं णवर कुम्भ अण्णेण तुहम् ॥१७॥ [ एकेन राक्षसाधिप पूर्वमवधीरितोपदेशेनापि ते । समनिधनेन रणमुखे प्रतिमुक्तं केवलं कुम्भकर्णेन तव ।।] हे राक्षसाधिप ! एकेन केवलं कुम्भकर्णेन तव प्रतिमुक्तं भरणपोषणाद्युपकारस्य प्रतिमोचनं कृतम् । प्रत्युपकारित्वादित्यर्थः । भ्रातृत्वाविशेषेऽपि न मयेति भावः । किंभूतेन । ते तव अवधीरित उपदेशो येन । पूर्व प्रतिक्षिप्तभवदाज्ञेनापि स्वतन्त्र. स्वात् । प्रतिमोचने हेतुमाह-पुनः किंभूतेन । रणमुखे भवन्मरणेन समं निधनं यस्य तेन । संप्रति भवता सह भवदथं त्यक्तजीवितेनेत्यर्थः ।।८७॥ विमला-राक्षसाधिप ! यद्यपि कुम्भकर्ण ने पहिले तुम्हारी आज्ञा की अवहेलना अवश्य की थी तथापि सम्प्रति तुम्हारे साथ तुम्हारे ही लिये जीवन देकर केवल कुम्भकर्ण ने ( दुःख है कि मैंने नहीं ) तुम्हारे-जैसे भाई के किये गये उपकारों का बदला चुकाया ।।८७॥ पत्थिव तुमं मुअन्तो समसुहदुक्खेहि बान्धवेहि अमुक्कम् । जइ हं धम्मपहाणो धम्मपहागाण को गणिज्जउ पुरओ ।।८।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy