SearchBrowseAboutContactDonate
Page Preview
Page 690
Loading...
Download File
Download File
Page Text
________________ नाश्वासः] रामसेतुप्रदीप-विमलासमन्वितम् [ ६७३ हे प्रभो राम ! मां विसृज आज्ञापय । तावत्तदा प्रथमं दशमुखकुम्भकर्णयोश्चरणेषु निपतितः सन् पश्चात्परलोकगतं मृतं मेघनादं च शीर्षे स्पृशामि । परामशामीत्यर्थः । तावद्विसृज यावदेतावत्करोमीति वा ॥१०॥ विमला-प्रभो ! मुझे अनुज्ञा दें कि मैं प्रथम रावण और कुम्भकर्ण के चरणों को शिरसा प्रणाम करू', तत्पश्चात् मृत मेघनाद के सिर को अपने हाथ से स्पर्श करूं ॥६॥ अथ रावणादिसंस्कारमाहमहिअलपडिनविसंतुलहीसणविलावजाप्राणुअम्पेण । रामेण वि पवणसुओ आणत्तो रक्खसाहिवइसक्कारे ॥११॥ [ महीतलपतितविसंष्ठुलविभीषणविलापजातानुकम्पेन । रामेणापि पवनसुत आज्ञप्तो राक्षसाधिपतिसंस्कारे ॥] महीतले पतितस्य विसंष्ठुलस्य विपर्यस्तकरचरणादेविभीषणस्य विलापाज्जातानुकम्पेन रामेणापि राक्षसाधिपतेः संस्कारे दाहादौ पवनसुतो हनूमान् आज्ञप्तो नियुक्त इत्यर्थः ॥६॥ विमला-भूतल पर पड़े विह्वल विभीषण के विलाप से अनुकम्पा उत्पन्न होने के कारण राम ने भी रावण के दाहादि संस्कार के लिए हनुमान को नियुक्त किया ॥६॥ अथ सुग्रीवसाहाय्योपसंहारमाहणिहमम्मि अवहवअणे आसंघन्तेण जणअतणालम्भम् । सुग्गीवेण वि दिठो पञ्चुबअरस्स सासरस्स व अन्तो॥२॥ [निहते च दशवदनेऽध्यवस्यता जनकतनयालम्भम् । सुग्रीवेणापि दृष्टः प्रत्युपकारस्य सागरस्येवान्तः ॥] च पुनर्दशवदने निहते सति जनकतनयायाः सीताया लम्भं प्राप्तिमध्यवस्यता स्थिरीकुर्वता सुग्रीवेणापि सागरस्येव प्रत्युपकारस्य अन्तो दृष्टः। यथा सागरस्य पारो दृष्टस्तथा सीतोद्धाररूपप्रत्युपकारस्य निर्वाहरूपः पर्यन्तो दृष्ट इति सहोपमा । दुस्तरत्वेन सागरतुल्यस्य प्रत्युपकारस्य पारो दृष्ट इति साधोपमा वा ॥१२॥ विमला-दशमुख के मारे जाने पर सीता के उद्धार का निश्चय करते हुये सुग्रीव ने जैसे ( दुस्तर ) सागर का पार देखा था वैसे ही (सीतोद्धाररूप) प्रत्युपकार का अन्त ( निर्वाह ) देखा ॥१२॥ ४३ से० ब० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy