SearchBrowseAboutContactDonate
Page Preview
Page 674
Loading...
Download File
Download File
Page Text
________________ रामसेतु प्रदीप - विमलासमन्वितम् आश्वास: ] अथ कवचपरिधानमाह - तं च कवअं सुराहिव सम्बङ्गपत्तलो अणसुहप्फरिसम् । सीआविरहोलुग्गे जाअं थोअसिटिलं रहुवइस्स उरे ।। ५३ ।। [ तच्च कवचं सुराधिपसर्वाङ्गप्रभूतलोचन सुखस्पर्शम् । सीताविरहावरुग्णे जातं स्तोकशिथिलं रघुपतेरुरसि ॥ ] तच्च कवचं सीताया विरहेणावरुग्णे दुर्बले रघुपतेरुरसि स्तोकमीषत् शिथिलं जातम् । दौर्बल्यादेव किंचिदवकाशादिति रामस्येन्द्रतुल्य देहत्वमुक्तम् । किंभूतम् । सुराधिपस्य सहस्राक्षस्य सर्वाङ्गेषु प्रभूतानां व्याप्तानां लोचनानां सुखस्पर्शम् | नयनस्य कठिन स्पर्शासहत्वेन तत्तत्स्थानेषु कोमलीकृतत्वादिति भावः ॥ ५३ ॥ | विमला - इन्द्र के सर्वाङ्गों में व्याप्त लोचनों के लिये उन उन स्थानों पर कोमल किया गया वह कवच सीता के विरह से दुर्बल राम के हृदय पर थोड़ा-सा ढीला हुआ ||५३|| अथ कवचबन्धनमाह - [ ६५७ महिअल मोइण्णेण श्र सुरवइहत्यपरिमाससइदुल्ल लिअम् । श्रारूढस्त रहं से कवअं सव्वङ्गिअं कअं माअडिणा || ५४ ॥ [ महीतलमवतीर्णेन च सुरपतिहस्त परिमर्ष सदादुर्ललितम् । आरूढस्य रथमस्य कवचं सर्वाङ्गिकं कृतं मातलिना ॥ ] महीतलमवतीर्णेन समागतेन च मातलिन । कवचं रथमारूढस्यास्य रामस्म सर्वाङ्गिकं सर्वाङ्गव्यापि कृतं च । रथारोहणानन्तरं कवचपरीधानमिति क्तार्थः । किंभूतम् । सुरपतेर्हस्ताभ्यां परिमर्षेण रजोमार्जनादिना व्यापारेण दुर्ललितं स्नेहपात्रीकृतम् । उज्ज्वलीकरणादिति रामे तत्पक्षपात उक्तः ॥ ५४ ॥ विमला - राम जब रथ पर सवार हो चुके तब भूमि पर उतर कर मातलि ने उस कवच को राम के सकल अङ्गों पर ठीक से स्थित किया, जिस ( कवच ) की धूल आदि को इन्द्र स्वयम् अपने हाथों से साफ किया करता था, भतएव उसका स्नेहपात्र था || ५४ ॥ अथ रामे लक्ष्मणविज्ञप्ति प्रस्तौति - तो णीलरविसुग्राहि समल्लिओ राहवं सुमितातणो । भाइ धरणी तक्खणविलइअधणुगम्भिणं णिमेऊण करम् ॥५५॥ : Jain Education International [ ततो नीलरविसुताभ्यां समन्वितो राघवं सुमित्रातनयः । भति धरण्यां तत्क्षणविलगितधनुर्गभितं निवेश्य करम् ॥ ] ततो रामस्य कवचपरिधानोत्तरं नीलसुग्रीवाभ्यां समन्वितः सुमित्रातनयो ४२ से० ब० For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy