SearchBrowseAboutContactDonate
Page Preview
Page 670
Loading...
Download File
Download File
Page Text
________________ रामसेतु प्रदीप - विमलासमन्वितम् आश्वासः ] अथ रावणस्य कपिसैन्य दर्शनमाह तो तेण करअल ठिअसे लोज्झ रसलिल णिव्वरिअवच्छअडम् । दिट्ठीहि अ बाणेहि प्र तुलिअं जाइ लहुअं पवंगमसेण्णम् ||४४ || [ ततस्तेन करतलस्थितशैलनिर्झरसलिलनिर्वृ'तवक्षःस्थलम् । दृष्टिभिश्च बाणैश्च तुलितं याति लघुतां प्लवङ्गमसैन्यम् ॥ ] ततो युद्धक्षेत्रगमनानन्तरं तेन रावणेन दृष्टिभिश्च वाणैश्च तुलितं प्लवङ्गमसैन्य लघुतां याति । प्रथमं दर्शनेनेव ज्ञातं कपिबलमिदं मदुपमदं न सहिष्यते, चरमं शरत्यागे निर्धारितमिति तुलितपदार्थः । सांमुख्ये सति क्षुब्धं शरत्यागे सति क्षुब्धतरमभूदिति लघुतापदार्थः । किंभूतम् । करतल स्थितस्य शैलस्य निर्झरसलिलेन निर्वृतं शीतलितं वक्षःस्थलं यस्य तत् । तथा च रावणदर्शनादुत्तप्ते हृदि क्षोभोद्गतकरकं येन पर्वतपरिवृत्त्या निर्झरपातेन शैत्यमभूदत एव दृष्ट्या तुलितमिति भावः । अन्यदपि तुलायामारोपितं सत्त्वशून्यतया लघुतामेव गच्छतीति ध्वनिः । ' बाणेहि व' इति पाठे बाणैरिव यथा बाणैस्तुलितं लघुतां याति दृष्टिभिरपीति सहोपमा ॥ ४४ ॥ [ ६५३ विमला - युद्ध क्षेत्र में पहुँचने के अनन्तर रावण ने वानरों की सेना को दृष्टि की तुला पर तौला तो वह हल्की हो सिद्ध हुई, क्योंकि देखने मात्र से ही सारे वानरों का हृदय उत्तप्त हो गया, जो कि हाथ पर स्थित पर्वतों के उलट जाने से उनके झरनों के जल से शीतल हुआ । तदनन्तर जब बाणों से तौला तब मौर भी हल्की सिद्ध हुई, क्योंकि शरत्याग करने पर वे सब वानर क्षुब्धतर हो गये ||४४|| Jain Education International अथ विभीषणदर्शनमाह पासावडिअम्मि वि से विहोसणे पवअसेण्णकअपरिवारे । दोणो त्ति सोमरो त्ति अ श्रमरिसरससंधिश्रो वि उल्ललइ सरो ।। ४५ ।। [ पार्श्वपतितेऽप्यस्य विभीषणे प्लवगसैन्यकृतपरिवारे । दीन इति सोदर इति चामर्षरससंधितोऽप्युल्ललति शरः ॥ ] अस्य रावणस्य पाश्वपतितेऽप्यस्य विभीषणे अमर्षरसेन संहितोऽपि शर: दीन इति सोदरोऽयमिति हेतोरुल्ललति वे (व्य ) द्धुं न स्थिरीभवतीत्यर्थं इति रोषकरुणभावयोः संधिरित्यग्रे कृपया न विद्ध इति भावः । किंभूते । प्लवगसैन्येन कृतः परिवारो वेष्टनं यस्य । यद्वा प्लवगसैन्यं कृतः परिवारः परिजनो येन तस्मिन्नित्यर्थः ॥ ४५॥ विमला - वानर सेना से परिवृत विभीषण रावण के पार्श्व भाग में आ For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy