SearchBrowseAboutContactDonate
Page Preview
Page 665
Loading...
Download File
Download File
Page Text
________________ ६४८] सेतुबन्धम् [पञ्चदश विमला-इस प्रकार रावण को रणगमन से रोक कर मेघनाद ने रावण की आज्ञा से योजित युद्धभार को स्वयं उठा लिया एवं राक्षसों को साथ लेकर रथारूढ हो युद्ध के लिये वह निकल पड़ा ॥३२॥ अथ रथवेगमाह जो दहमुहरंगदारे तुरिअपहाविअरहस्स जो णअरिमुहे। खोहेन्तस्स कइबलं सो च्चिअ वेओ असे पअत्तहलहलो ॥३३॥ [ यो दशमुखानद्वारे त्वरितप्रधावितरथस्य यो नगरीमुखे । क्षोभयतः कपिबलं स एव वेगश्चास्य प्रवृत्तहलहलः ॥] त्वरितं प्रधावितो रथो यस्य तथाभूतस्यास्य मेघनादस्य यो वेगो रथकृत एव दशमुखस्याग्रवर्तिनि द्वारे। मूलस्थान इत्यर्थः । यश्च नगरीमुखे लङ्काया गोपुरे । मध्य इत्यर्थः। कपिबलं क्षोभयतो विमर्दयतश्च तस्य स एव वेगो जात इत्यर्थात् । तथा च परेषां यथा यथा पुरः समागमनं तथा तथा शत्रुसांनिध्येन वेगशैथिल्यं भवति । मेघनादस्य तु पितुरुत्साहनाय तदने चरमकाष्ठापन्न एव जवोत्कर्ष आसी. दथ पर्यन्ते संग्रामशिरसि तथैव स्थित इति रणोत्साहः सूचितः । वेगः कीदृक् । प्रवृत्तो हलहलः क्षोभविशेषो यस्माद्विपक्षाणामित्यर्थात् । शब्दोऽयं देशी ॥३३॥ ..विमला-मेघनाद के, शीघ्रता से दौड़ते हुये रथ का जो वेग रावण के अग्रवर्ती द्वार पर तथा लङ्का के नगरद्वार पर था, कपिसेना को भुन्ध करते समय भी उसका वही वेग था, जिससे शत्रुपक्ष में हलहल (क्षोभविशेष ) प्रारम्भ हो गया ॥३३॥ अथ नीलादिभिरस्य प्रतिक्षेपमाहअह रामबद्धलक्खो पढमुद्धाइअपवंगमक्खविअबलो। वाणरजोहेहि समं जलणसुएण वरिओ वसाणणतणओ ॥३४॥ [ अथ रामबद्धलक्ष्यः प्रथमोशवितप्लवङ्गमक्षपितबलः । वानरयोधैः समं ज्वलनसुतेन वृतो दशाननतनयः ।। ] अथ समरभूमिगमनोत्तरं रामे बद्धं लक्ष्यं शरलक्ष्यता येन तथाभूतो दशाननतनयस्तत एव वानरयोधैर्हनूमदादिभिः समं ज्वलनसुतेन नीलेन वृतः । पुरो गत्वा प्रतीष्ट इत्यर्थः । कीदृक् । प्रथमोद्धावितमग्रेकृतवेगमत एव प्लवङ्गमैः क्षपितं नाशितं बलं यस्य स तथा । ये पुरः समागतास्ते कपिभिर्हता इत्यर्थः ॥३४॥ विमला-संग्रामभूमि में पहुंच कर मेघनाद ने ज्यों ही राम को अपने शर का लक्ष्य बनाया त्यों ही वानरयोद्धाओं के साथ नील ने उसे घेर लिया और उसके जो वीर आगे दौड़कर आये, उन्हीं को वानरों ने विनष्ट कर दिया ॥३४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy