SearchBrowseAboutContactDonate
Page Preview
Page 666
Loading...
Download File
Download File
Page Text
________________ आश्वासः] रामसेतुप्रदीप-विमलासमन्वितम् [६४६ अथ सर्वैरेकदा युद्धमाहणीलेण गण्डसेलं दिविएण दुमं सिलाअलं मारुइणा। दारेइ सरेहि समं णलेण मुक्कं अ मलअसिहरक्खण्डम् ।।३५॥ [ नोलेन गण्डशैलं द्विविदेन द्रुमं शिलातलं मारुतिना । दारयति शरैः समं नलेन मुक्तं च मलयशिखरखण्डम् ॥ ] नीलादिभिर्मुक्तं गण्डशैलादिकं सममेकदैव शरैर्दारयति मेघनाद इत्यर्थादिति निगदव्याख्याताम् । गण्डौलो गिरेः स्थूलोपलः ॥३५॥ विमला-नील ने गण्डशैल (भारी पत्थर ), द्विविद ने द्रुम, हनुमान ने शिला तथा नल ने मलय शिखर का खण्ड एक साथ मेघनाद पर डाला, किन्तु मेघनाद ने उन सबको बाणों से विदीर्ण कर दिया ॥३॥ अथ विभीषणमन्त्रणमाह तो भग्गपवअसेण्णं णि उम्भिलाहुत्तसच्चविप्रपत्थाणम् । वारेह मेहणा विभीसणेण भणिओ सुमित्तातणओ ॥३६।। - [ ततो भग्नप्लवगसैन्यं निकुम्भिलाभिमुखसत्यापितप्रस्थानम् । वारयत मेघनादं विभीषणेन भणितः सुमित्रातनयः ॥] . ततो युद्धानन्तरं भग्नं प्लवगानां सैन्यं येन । एवम्-निकुम्भिला नाम यज्ञस्थानं तदभिमुखं सत्यापितं स्थिरीकृतं प्रस्थानं येन । यष्टुमित्यर्थात् । तं मेघनादं वारयत । यथा तत्र न याति तथाचरतेति विभीषणेन सुमित्रातनयो लक्ष्मणो भणितः । तत्र गत्वा तृतीयवेलायामस्यां ब्रह्मणो वरं लब्ध्वा दुर्जय: स्यादिति भावः ॥३६॥ विमला-तदनन्तर वानरसेना को भग्न कर मेघनाद ने जब निकुम्भिला नामक यक्षस्थान की ओर जाने का निश्चय किया तब विभीषण ने लक्ष्मण से कहा कि उसे रोक लीजिये, अन्यथा यज्ञ करने से ब्रह्मा से वर पाकर वह दुर्जेय हो जायेगा ॥३६॥ अथ मेघनादपतनमाहतो मात्राहि सरेहि अ सेलेहि प्र जुजिसअस्स रक्खससरिसम् । सोमित्तिणा णिसुद्ध पिआमहत्थेण मेहणाअस्स सिरम् ॥३७।। [ततो मायाभिः शरैश्च शल्यैश्च युद्धस्य राक्षससदृशम् । सौमित्त्रिणा निपातितं पितामहास्त्रेण मेघनादस्य शिरः ॥] ततो विभीषणमन्त्रणानन्तरं मायाभिर्मेघवृष्टिजलपातादिभिः शरैः शल्यश्च राक्षससदृशं तद्योगं यथा स्यात् । अत्युत्कटमित्यर्थः। तथा युद्धस्य कृतयुद्धस्म । कर्तरि क्तः । मेघनादस्य शिरः सौमित्रिणा ब्रह्मास्त्रेण निपातितम् ॥३७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy