SearchBrowseAboutContactDonate
Page Preview
Page 642
Loading...
Download File
Download File
Page Text
________________ आश्वासः] रामसेतुप्रदीप-विमलासमन्वितम् [६२५ [ततः स राक्षसनिवहः सह धूम्राक्षेण सागरार्धान्तनिभः। वडवामुखानलस्येव संचरणपथे मारुतसुतस्य स्थितः ।। ] ततो धूम्राक्षनिर्गमनानन्तरं सागरस्यार्धान्त एकदेशस्तन्निभो बहुलत्वान्नीलत्वाच्च तत्तुल्यो राक्षसनिवहो धूम्राक्षेण समं तेजस्वित्वात्कपिशत्वाच्च वडवामुखानलस्येव मारुतसुतस्य संचरणपथे सम्मुखे स्थितः । तथा च सागरार्धान्ततुल्यत्वेन राक्षसनिवहस्य भक्ष्यत्वम्, वडवानलत्वेनोत्प्रेक्षया हनूमतो भक्षकत्वं प्रतियते ॥६४।। विमला-तदनन्तर समुद्र के एकभाग-सा राक्षससमूह धूम्राक्ष के साथ, वडवानल से हनुमान् के सम्मुख स्थित हो गया ॥६४॥ अर्थतयोयुद्ध माह अह दारुणावसाणे कारक्खससेण्णवइअरम्मि पत्ते। संभारिअक्खणिहणो ओत्थरइ सरेहि मारुई धुम्मक्खो ॥६५॥ [ अथ दारुणावसाने कपिराक्षससैन्यव्यतिकरे प्रवृत्ते । संस्मृताक्षनिधनोऽवस्तृणाति शरैर्मारुतिं धूम्राक्षः॥] अथ सांमुख्यानन्तरं क्षयहेतुत्वाद्दारुणमवसानं यस्य तादृशि कपिराक्षससैन्ययोर्व्यतिकरे युद्धरूपे प्रवृत्ते सति धूम्राक्षः शरैर्मारुतिमवस्तृणाति आच्छादयति । किंभूतः । संस्मृतमक्षस्य भ्रातुनिधनं मरणं येन तादृक् । लङ्कादाहसमयेऽक्षोऽनेनैव हत इति क्रोधादिति भावः ॥६५॥ विमला-तदनन्तर वानरों और राक्षसों में भयावह परिणाम वाले युद्ध के प्रारम्भ होने पर धूम्राक्ष ने ( हनुमान के द्वारा भ्राता अक्ष का निधन हुआ सोच कर ) बाणों से हनुमान को आच्छादित कर दिया ॥६॥ अथ धूम्राक्षरथभङ्गमाह तो तस्स सरणिधाए रोमन्तरलग्गणिप्फले धुअमाणो। प्रक्कमणमोडिअरहो हिअधम्मक्खधनुसंठिओ हसइ कई ॥६६॥ [ ततस्तस्य शरनिघातान् रोमान्तरलग्ननिष्फलान्धुन्वानः । आक्रमणमोटितरथो हृतम्राक्षधनुःसंस्थितो हसति कपिः ॥] ततः शरवृष्टयनन्तरमाक्रमणेनोत्प्लुत्यारोहणेन मोटितो भग्नो रथो येन । धूम्राक्षस्येत्यर्थात् । स कपिहनूमान् हृतमाच्छिद्य गृहीतं यद्धूम्राक्षस्य धनुस्तत्र संस्थितः हसति । धूम्राक्ष लक्ष्यीकृत्येत्यर्थात् । मर्कटस्वभावोऽयमिति भावः । कि कुर्वन् । तस्य धूम्राक्षस्य शरनिघातान् रोमान्तरेषु लग्नान् सतो निष्फलानकिचित्क रत्वाद्धन्वानो देहोत्ोपणादिना दिशि दिशि क्षिपन ॥६६॥ । विमला-हनुमान् तदनन्तर उछल कर उस ( धूम्राक्ष ) के रथ पर चढ़गये ४० से० ब० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy