SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ आश्वासः ] रामसेतु प्रदीप - विमलासमन्वितम् [ ६२३ I ग्रम् । एवम् - स्थिरपृष्ठे निहितो मधुमथनासनस्य मार्गः स्थानं यत्र तम् । तद्वाहनत्वादिति भावः । किंभूतम् । दुर्वारस्य वासवायुधस्य वज्रस्य घातेन विमुक्तस्त्रुटितो य एक: पक्षस्तेन प्रकटं वक्षो यस्य तम् । पक्षाभावेनावरणाभावादिति भावः । एवम् - पातालादश्चित आकृष्टः सन् कण्ठे वलन् वक्रीभूय स्थितो य उरगस्तद्धारकम् । पातालादेव तदानीमागमनाच्चञ्च्वाकृष्टसर्पेण वेष्टितकण्ठमित्यर्थः ॥ ५८-५६ ॥ विमला - राम ने देखा कि गरुड़ आ रहा है, उसने सुवर्णमय पंख के तेज से तम का विनाश कर दिया है, नूतन पंख होने से उसने लोमाग्र मृदु हैं तथा स्थिरपृष्ठ पर विष्णु के बैठने का स्थान निहित है, दुर्वार वज्र के प्रहार से एक पंख टूट जाने के कारण उसका वक्ष प्रकट है तथा ( उस समय पताल से आने के कारण ) चोंच से आकृष्ट, अतएव वक्र होते हुये सर्प से उसका कण्ठ वेष्टित है ||५८-५६ ।। अथ नागपाशत्यागमाह तो कअरामपणा मे गरुडे ओवइअसमुहसं ठिअ दिट्ठे । दो वि मुक्कसरीरा ण विणज्जइ ते कहि गआ सरणिवहा ।। ६०॥ कृतरामप्रणामे गरुडेऽवपतितसंमुख संस्थितदृष्टे । [ ततः द्वयोरपि मुक्तशरीरा न विज्ञायते ते कुत्र गता शरनिवहाः ॥ ] ततो रामस्य तद्दर्शनानन्तरं दूरादेव कृतप्रणामे गरुडेऽवपतितेनाकाशादवतरणेन संमुखसंस्थिते दृष्टे सति द्वयोरपि रामलक्ष्मणयोर्मुक्तं त्यक्तं शरीरं यैस्तथाभूताः सन्तः शरनिवहाः कुत्र गता इति न विज्ञायते । रामसंमुखगतं गरुडं दृष्ट्वा हठादेव सर्पाः पलायिता इति भावः ॥६०॥ विमला - तदनन्तर गरुड़ ने दूर से ही राम को प्रणाम किया और वह नीचे उतर कर राम के सम्मुख स्थित हुआ । गरुड़ को देखते ही वे ( भुजगरूप ) बाण राम के शरीर को छोड़ कर न मालूम कहाँ चले गये ||६० ॥ अथ गरुडालिङ्गनमाह यह सरबन्धविमुक्st विणप्रातणओवऊहणक्ख अरहिओ । अप्पा हिअत्थमन्तो जाओ गअगरुडदारुणो रहुणा हो ।। ६१ ।। [ अथ शरबन्धविमुक्तो विनतातनयोपगूहनक्षतरहितः । अध्यापितास्त्रमन्त्रो जातो गतगरुडदारुणो रघुनाथः ॥ ] are गरुडसांनिध्यानन्तरं शरबन्धाद्विमुक्तो रघुनाथो गतेन गरुडेन हेतुना दारुणो दुःसहो जातः । तस्मिन्सति तदासक्तत्वादिति भावः । कीदृक् । विनतातनयस्योपगूहनादालिङ्गनात्क्षतै रहितः शून्यः । एवम् - गरुडेनाध्यापित उपदिटोsस्त्रमन्त्रो गारुडो यस्मै सः । गरुडेनालिङ्गय सर्पभयाभावायोपदिष्टनिजमन्त्रः प्रबलोऽभूदित्यर्थः ॥ ६१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy