SearchBrowseAboutContactDonate
Page Preview
Page 639
Loading...
Download File
Download File
Page Text
________________ ६२२ ] सेतुबन्धम् [ चतुर्दश विमला - ये विषधर - ( सर्प ) - रूप बाण हैं ( वानर इसका उपचार क्या करेंगे ) इस प्रकार कहकर विभीषण ने सुग्रीव को मना किया ( कि राम को किष्किन्धा न भेजें ) । तब श्रीराम ने ( प्रतीकारार्थ ) गरुड़मन्त्र को हृदय में जपना आरम्भ किया ।। ५६ ।। अथ गरुडागमनमाह - णवरि अ सहसुच्छिष्पन्त साअरद्धन्तधुव्वमाण सुवेलम् । जाअं खरवा ग्राहअ किरन्तरक्खसकलेवरं धरणिअलम् ||५७ ॥ [ अनन्तरं च सहसोत्क्षिप्यमाणसागरार्धान्तधूयमानसुवेलम् । जातं खरवाताहतकीर्यमाणराक्षसकलेवरं धरणीतलम् || ] मन्त्रचिन्तनानन्तरं च धरणीतलं महीतलं जातम् । कीदृशम् । सहसा उत्क्षि'प्यमाणेन । पक्षपातैरित्यर्थात् । सागरस्यार्धान्तेन सुवेलसंनिहितभागेन दोधूयमानः कम्प्यमानो धाव्यमानः क्षाल्यमानो वा सुवेलो यत्र तादृशम् । एवम् — खरेण तीक्ष्णेन पक्षयोरेव वातेन कीर्यमाणमितस्ततः प्रेर्यमाणं राक्षसानां कलेवरं यत्र तत् । विरोधित्वादित्याशयः ।। ५७ ।। विमला —- तदनन्तर भूतल का यह दृश्य स्वरूप हो गया कि आधा समुद्र उछल पड़ा और उसके जल से सुवेलगिरि धुल गया तथा प्रचण्ड वायु से राक्षसों का कलेवर इधर-उधर विकीर्ण होने लगा ।। ५७ । अथ गरुडदर्शनमाह पेच्छइ अ कण पेहुण बहलुज्जोअपडिसारिअमहातिमिरम् । पिछमनुप्रपमहं थिरपित्थिणिहित्तमहमहा सण मग्गम् ||१८|| दुवारवासवा उघा अविमुक्के क्कपिञ्छपा अडवच्छम् । रामो पाअलच्छि अकण्ठवलन्त ठिओरअधरं गरुडम् ॥५६॥ ( जुग्गअम् ) [ प्रेक्षते च कनकपिच्छब हलोद्योत प्रतिसारित महातिमिरम् । नवपिच्छमृदुकपक्ष्माणं स्थिरपृष्ठ निहितमधुमथनासनमार्गम् ॥ दुर्वारवासवायुधघातविमुक्तैकपक्षप्रकटवक्षसम् पातालावितकण्ठवलत्स्थितोरगधरं रामः रामो गरुडं प्रेक्षते चेत्युत्तरस्कन्धकेन संदानितकम् । कीदृशम् । कनकमयानां 'पिच्छानां बहलोद्दयोतेन प्रतिसारितं महातिमिरं येन तम् । सुवर्णमयगरुत्तेजसा `तमो नाशयन्तमित्यर्थः । एवम् - नवपिच्छत्वान्नूतनपक्षत्वान्मृदुक पक्ष्माणं मृदुलोमा - Jain Education International गरुडम् ॥ ] ( युग्मकम् ) For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy