SearchBrowseAboutContactDonate
Page Preview
Page 632
Loading...
Download File
Download File
Page Text
________________ आश्वासः ] रामसेतुप्रदीप-विमलासमन्वितम् [ इन्द्रजिता विनिवेदितराघवनिधनसुखितो निशाचरनाथः । आसादितजनकसुतासमागमोपायनिर्वृत उच्छ्वसितः ॥ ] इन्द्रजिता विनिवेदितेन रामलक्ष्मणौ हत्वागतोऽस्मीत्येवं कथितेन राघवयोनिधनेन सुखितो निशाचरनाथ रावण आसादितेन लब्धेन जनकसुतासमागमो पायेन निर्वृतः सुखितः समुच्छ्वसितो दीर्घश्वासं कृतवान् | रामनिधनमेव तदुपाय इति भावः ॥ ४० ॥ विमला - इन्द्रजित् के द्वारा बताये गये राघव के निधन से सुखित रावण ने जनकसुता की प्राप्ति का उपाय मिल जाने से सुख की साँस ली ||४०|| अथ सीताया मूच्छितरामदर्शनमाह अह णिसिश्ररोहि दहम्हवणाणि अविट्ठसरसखण वे हब्बा | मुक्कक्कन्दविसंठुलदरविलविअमुच्छित्रा कआ जणअसुआ |॥४१॥ [ अथ निशिचरीभिर्दशमुखवचनानीत दृष्टस रसक्षणवैधव्या । मुक्ताक्रन्दविसंष्ठुलदरविलपितमूच्छिता कृता जनकसुता ॥ ] [ ६१५ अथ रावणोत्साहानन्तरं निशिचरीभिर्जनकसुता मुक्त आक्रन्दो यया सा मुक्ताक्रन्दा, अत एव विसंष्ठुला विह्वला, अत एव दरविलपिता किञ्चिद्विलापवती सती मूच्छिता कृता । अत्र हेतुमाह- कीदृशी । दशमुखवचनेन आनीतया सत्या दृष्टं ज्ञातं सरसं तात्कालिकं क्षणं व्याप्य वैधव्यं यया सा । सर्वत्र कर्मधारयः । तथा च - रावणवाचा ताभिरानीय रामपतनं दर्शिता सती तां तामवस्थां प्रापदित्यर्थः । मुक्तानन्दं विसंष्ठुलेन दरविलपितेन मूच्छितेति केचित् । तात्त्विकमपि रामपतनं मायामस्तक वच्छब्दमात्रेण न प्रत्येष्यतीति रणशिरसि तद्दर्शयितुं सीतासमानायिता रावणेनेति रामायणवार्ता | गरुडागमनेन तदैव प्रतीकारो वृत्त इति क्षणं वैधव्यमुक्तम् ||४१ || विमला -- तदनन्तर रावण की आज्ञा से निशाचरियों ने सीता को लाकर राम का पतन दिखाया और उन्हें इस अवस्था में कर दिया कि वे तात्कालिक क्षण भर का वैधव्य देख कर चिल्लाती, विह्वल होती, किंचित् विलाप करतीकरती मूच्छित हो गयीं ॥४१॥ अथ रामस्य प्रलापमाह- तो गमोहुम्मिल्लो पेच्छन्तो राहवो सुमित्तातणअम् । परिदेविउ उत्तो तक्खण पम्भट्ठसल सोनादुक्खो ॥४२॥ [ ततो गतमोहोन्मील: प्रेक्षमाणो राघवः सुमित्रातनयम् । परिदेवितुं प्रवृत्तस्तत्क्षणप्रभ्रष्टसकलसीतादुःखः ।। ] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy