SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ ६१४] सेतुबन्धम् [चतुर्दश विषाद से शून्य एवं शाश्वत धैर्य से युक्त थी,-को देख कर सुग्रीव आश्वस्त हुये ( अतएव सभी आश्वस्त हुये ) ॥३७॥ अथ पुनः सुग्रीवस्येन्द्रजिद्दर्शनमाह णवरि अविहीसणजलाहअच्छिणा वाणराहिवेण णहअरो। पासम्मि धणुसहाओ दिट्ठो कापेसणो दसाणणतणो ॥३८॥ [ अनन्तरं च विभीषणजलाहताक्षेण वानराधिपेन नभश्चरः । पार्वे धनुःसहायो दृष्टः कृतप्रेषणो दशाननतनयः॥] अथ समाश्वासानन्तरं वानराधिपेन दशाननस्य तनयः पार्वे निकटे नभश्चरो गगन'चारी दृष्टः । की दक् । धनु सहायो धनुर्धरः । एवम्-कृता प्रेषणा रावणाज्ञा येन तादक । सुग्रीवेण कीदशेन । विभीषणस्य राक्षसमायाहरमन्त्रेणाभिमन्त्रितं यज्जलं तेनाहते स्पृष्टे क्षालिते अक्षिणी यस्य तेन । तथा च-तत एव मायाहरणादिव्यदृष्टिना दृष्ट इति भावः ॥३८॥ विमला-विभीषण के ( अभिमन्त्रित ) जल से नेत्रों को धोकर सुग्रीव ने रावण की आज्ञा का पालन कर चुकने वाले मेघनाद को आकाश में थोड़ी ही दूर पर धनुष धारण किये हुए चलते देखा ॥३८॥ अथ सुग्रीवपौरुषमाह तो रोसतुलिअपव्व प्रसहसुद्धाइअपहा विओ सुग्गीयो। लङ्क भअविवला अहिलेऊण णवरं ठिओ रमणिअरम् ॥३६।। [ततो रोषतलितपर्वतसहसोद्धावितप्रधावितः सुग्रीवः। लङ्कां भयविपलायितमभिलीय केवलं स्थितो रजनीचरम् ।।] ततस्तद्दर्शनानन्तरं सुग्रीवो रजनीचरमिन्द्रजितं लङ्कामभिलीय प्रापय्य केवलं स्थितः । किंभूतः । रोषेण तुलितपर्वत उत्तोलितगिरिः सन् सहसा उदावितः कृतोत्फालः, तदनु प्रधावितः कृतवेगः । तं किंभूतम् । भयेन विपलायितम् । तथा च-तं दृष्ट्वा उत्प्लुत्य तथा विद्रावयामास यथेन्द्रजित्प्रमुखाः सर्वेऽपि लङ्का प्रविष्टा इत्यर्थः ।। ३६॥ विमला-मेघनाद को देखते ही सुग्रीव क्रोध से पर्वत उठाकर ऊपर की ओर उछले और वेग से दौड़े। भय से मेघनाद जो भागा तो उसे लङ्का में घुसा कर ही दम लिया ॥३६॥ अथ रावणोत्साहमाहइन्दइणा विणिवेइअराहवणिहणसुहिमओ णिसाअरणाहो। आसाइअजण असुप्रासमागमोवाणिव्वुओ ऊससिओ ॥४०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy