SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ आश्वासः] रामसेतुप्रदीप-विमलासमन्वितम् [६१३ कपिसैन्यं कर्तृ पतितमपि राघवं न मुञ्चति । शूरत्वात्स्वामिभक्तित्वाच्च । किंभूतं सैन्यम् । रामात् परित्राणं यस्य तत् । एवम् -रामेण विना शून्यानां दिङ्मुखानां प्रलोकनेन निरुत्साहम् । एवम्-भयेन रामविपत्तिजनुषा शत्रुतो वा निश्चलं सत्पुञ्जितं वतुलीभूतम् । अन्यत्रापि प्रतिकर्तव्योपस्थिती सर्वे संभूय विचारयन्तीति ध्वनिः ॥३५॥ विमला-कपिसेना, जिसके परित्राण राम ही थे, (राम के विना) शून्य दिशाओं को देख कर निरुत्साह, भय से निश्चल एवं सामूहिक रूप से एकत्र हो, भूमि पर पड़े हुये राम को भी छोड़ नहीं रही थी-चारो ओर स्थित थी ॥३५॥ अथ कपीनां निश्चेष्टतामाहदोणं भग्गुच्छाहं उविग्गमणं विसाअपेल्लि अहिअअम् । राहववि इण्णण अणं पालेक्खग व संठिअं कइसेण्णम् ॥३६॥ [दीनं भग्नोत्साहमुद्विग्नमनो विषादप्रेरितहृदयम् । राघववितीर्णनयनमालेख्यगतमिव संस्थितं कपिसैन्यम् ॥] कपिसैन्यमालेख्यं चित्रं तदगतमिव संस्थितम् । यथा चित्रलिखितं निश्चलमचेतनं च भवति तथेत्यर्थः । तदेवाह-कीदृशम् । विषादेन प्रेरितं नानाशङ्कायामारोपितं हृदयं यस्य । एवम्--राघवयोवतीर्णे अर्पिते नयने तदित्यपरं निगदव्याख्यातम् ॥३६॥ विमला-वानरों का हृदय विषाद के कारण नाना शङ्काओं में पड़ गया। वे दीन, भग्नोत्साह एवम् उद्विग्नमन हो राम लक्ष्मण पर नेत्र गड़ाये हुये चित्र. लिखित-से स्थित रहे ।।३६।। अथ रामस्य मुखप्रसादमाह-- पडिअस्स वि रहुवइणो वीसन्तो वेइ पवअवइसंलावम् । अविसाअमहग्धविमो सास अधीरधरिओ मुहस्स पसाओ॥३७॥ [ पतितस्यापि रघुपतेर्दू श्यमानो ददाति प्लवगपतिसंलापम् । अविषादमहाघितः शाश्वतधैर्यधृतो मुखस्य प्रसादः ॥] पतितस्यापि रघुपतेमुखस्य प्रसादो दृश्यमानः सन् । अर्थात्सुग्रीवेण । प्लवगपतये सुग्रीवायैव संलापमाश्वासवाक्यं ददाति । कीदृक् । भविषादेनानुद्वेगेन महाघितो दुर्लभः । एवम्-- शाश्वतेन सार्वदिकेन धैर्येण धृतः । तथा च तस्यानुद्वेगधैर्य मुखप्रसादैर्जीवच्छूरचिह्न: सर्व एवाश्वस्तचित्ता बभूवुरित्यर्थः ॥३७॥ विमला-भूमि पर पतित होते हुए भी राम के मुख की प्रसन्नता, जो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy