SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ ६१२] सेतुबन्धम् [ चतुर्दश [ धरणिपतितयोस्तयोश्च निर्वर्ण्य मानसं मुखावनतभरोद्वृत्ताः । उत्तानितैकचक्राः सुराणां तिर्यक्तडिमाश्चिरमासन्थाः ॥ ] तयोः रामलक्ष्मणयोर्धरणिपतितयोश्च सतोः सुराणां रथा निर्वर्ण्यमाने रामलक्ष्मणौ जीवतो न वेति निरूप्यमाणे सति संमुखीभूयावनतानामधोमुखानाम् । अर्थात्सुराणाम् । भरेण उद्वृत्ता नतोन्नताश्चिरमासन् । यद्दिशमाश्रित्य रामलक्ष्मणदर्शनं चक्रुस्तद्दिशि गौरवेण नता अत एवापरदिशि समुन्नता बभूवुरित्यर्थः । अतस्तत्रैवोत्तानितमूर्ध्वगतमेकं चक्रं येषां ते । अत एव तिर्यक्कडिमास्तिर्यग्गतपार्श्वभित्तय इत्यर्थः ||३३|| विमला - पृथिवी पर पड़े राम और लक्ष्मण को देखते हुये संमुख हो अधोमुख सुरों के भार से उनके रथ चिरकाल तक एक ओर झुके और दूसरी ओर उठे रहे, अतएव उनके एक-एक चक्र भी ऊपर को उठ गये तथा बगल की दीवारें तिरछी हो गयीं ॥ ३३ ॥ अथ त्रैलोक्यशोकमाह हिअपडणे व्व मूढं रइपडणे व्व सहसा तमम्मि णिवडित्रम् । रामपडणम्मि जाअं सिरपडणे व्व गअजीविअं तेल्लोक्कम् ||३४|| [ हृदयपतन इव मूढं रविपतन इव सहसा तमसि निपतितम् । रामपतने जातं शिरःपतन इव गतजीवितं त्रैलोक्यम् ॥ ] रामपतने सति त्रैलोक्यं जातम् । कीदृशम् । यथा हृदयं मनस्तत्पतने तदपगमे सति मूढं भवति तथैव मूढमज्ञम् । किं कर्तव्यमिति ज्ञानविरहात् । एवम् - रविपतने रवेरस्तमने यथा सहसा तमसि निपतति तथैव तमस मूर्च्छायां निपतितं गुरुतरशोकात् । एवम् । यथा शिरःपतने सति गतजीवितं प्राणशून्यं भवति तथैव गतजीवितं मृतमिवेत्यर्थः । रामरूपरक्षकाभावादिति भावः || ३४॥ विमला —- त्रैलोक्य राम का पतन होने पर उसी प्रकार मूढ ( अज्ञ ) हो गया जिस प्रकार हृदय के अपगत होने पर मूढ़ हो जाता है, तथा उसी प्रकार तम (मूर्च्छा ) में पड़ गया जिस प्रकार सूर्य के अस्तंगत होने पर तम (अन्धकार) में पड़ता है एवं तथैव मृत-सा हो गया जिस प्रकार सिर का पतन होने पर जीवनशून्य हो जाता है | ||३४|| अथ कपीनां राघवपरतामाह— अह रामपरित्ताणं सुण्णदिसामुहपलोअणणिरुच्छाहम् । भअणिच्चलपुञ्जइअं ण मुअइ पडिअं पि राहवं कइसेण्णम् ||३५॥ शून्यदिङ्मुखप्रलोकननिरुत्साहम् । [ अथ रामपरित्राणं भयनिश्चलपुञ्जितं न मुञ्चति पतितमपि राघवं कपिसैन्यम् ॥ ] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy