SearchBrowseAboutContactDonate
Page Preview
Page 628
Loading...
Download File
Download File
Page Text
________________ आश्वासः] रामसेतुप्रदीप-विमलासमन्वितम् [६११ विमला-राम का धनुष गिरते ही भागते हुये विमानों के पीछे वाले भाग में सुरवधुओं का क्रन्दन हुआ, जो एक साथ ही आहत तन्त्रियों ( वीणा के तार ) की ध्वनि के तुल्य था ॥३०॥ अथ रामपतनमाह-- तो पडिओ रहुणाहो भजन्तो तिहुवण स्स प्रासाबन्धम् । सीहणहङ्कुसपहनो तुङ्ग पासण्णपाअवं व वणगो ॥३१॥ [ ततः पतितो रघुनाथो भञ्जस्त्रिभुवनस्याशाबन्धम् । सिंहनखाङ्कुशप्रहतस्तुङ्गमासन्नपादपमिव वनगजः ।।] ततस्तदाक्रन्दानन्तरं रघुनाथः पतितः। भूमावित्यर्थात् । त्रिभुवनस्याशाबन्धं रामेण रावणो हन्तव्य एवंभूतं भञ्जन्खण्डयन् । रामे पतिते आशाबन्धोऽपि गत इत्यर्थः । वनगज इव । यथा सिंहनखाङ्कुशेन प्रहतो विद्धो वनगजस्तुङ्गमासन्नं पार्श्वस्थं पादपं भञ्जयन् पततीत्यर्थः । अत्र वनगजेन रामस्य, पादपेनाशाबन्धस्य, नखाङ्कुशेन शरस्य च तुल्यत्वादुपमा ।।३२।। विमला-तदनन्तर राम त्रिभुवन के आशाबन्ध को ( अपने पतन से) भङ्ग करते हुये ठीक उसी प्रकार गिर गये जिस प्रकार सिंह के नखाङ कुशों से विद्ध वन गज समीपस्थ तुङ्गपादप को भग्न करता हुआ गिरता है ॥३१।। अथ लक्ष्मणपतनमाह-- पडिमस्स अ रहुवइणो पडिओ अणुमग्गरं सुमित्तातणमो। उद्धबिस्स पणओ पह्नत्थस्स व दुमस्स छाआणिवहो ॥३२।। [पतितस्य च रघुपतेः पतितोऽनुमाग सुमित्रातनयः । ऊवस्थितस्य प्रणतः पर्यस्तस्येव द्रुमस्य छायानिवहः॥] पतितस्य रघुपतेरनुमार्ग पश्चात्सुमित्रातनयो लक्ष्मणः प्रणतो नम्रः सन् व्याप्यो वा पतितः । छायानिवह इव । यथा-ऊर्ध्वस्थितस्य तुङ्गस्य द्रुमस्य पर्यस्तस्य पतितस्य सतोऽनुमार्ग पश्चात्प्रणयो नम्रश्छायानिवहः पतति, तस्यैवेत्यर्थात् । यथा वृक्षात् पतति तच्छाया पततीत्यर्थेन रामस्य वृक्षण, लक्ष्मणस्य तच्छाय या तौल्येन लक्ष्मणजीवनस्य रामजीवनाधीनत्वमुक्तम् ॥३२॥ विमला-जिस प्रकार तुङ्ग द्रुम के पतित होने पर उसकी छाया नम्र हो गिर जाती है उसी प्रकार राम के गिरने पर लक्ष्मण भी गिर गये ॥३२॥ सुराणां तयोदर्शनमाहघरणिपडिएसु तेसु अ णिवण्णन्तसम होणअभरुव्वत्ता । उत्ताणएक्कचक्का सुराण तंसतडिमा चिरं आसि रहा ॥३३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy