SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ४६] सेतुबन्धम् - [प्रथम पुनः कीदृशीम् । उदधिरेव गजेन्द्र इति रूपकम् । तस्य दानलेखामिव मदधारामिव स्थितामित्युत्प्रेक्षा। मदलेखातौल्यमाह-पुनः कीदृशीम् । विकसितं यत्तमालपुष्पं तेन नीलाम् । तमालस्य श्यामत्वात् । एवं वारंवारं चञ्चलकल्लोलरूपेण करेण परिमृष्टाम् । भूयोभूयस्तरङ्गसंबन्धात् । एवं फुल्लं यदेलावनं तेन सुरभिम् । मदलेखापि तमालवच्छयामा चञ्चलतरङ्गवद्यः करः शुण्डा तया परामृष्टा फुल्लावनवत्सुरभिश्च भवतीत्यर्थः ॥६३॥ विमला-विकसित तमालों से नील, चञ्चल तरङ्गरूप कर (सूड़) से पोंछी जाती, फूले हुये एलावन से सुगन्धित वेला (समुद्रतटवर्तिनी भूमि), उदधि गजेन्द्र के तमालवत् श्याम, चञ्चल तरङ्गसदृश कर (सूड़) से परामृष्ट, फूले हुए एलावन के समान सुगन्धित मदलेखा (मदजल से बनने वाली लकीर) के समान सुशोभित थी ।।६३।। फेणविसमङ्गरासं विद्दुमदन्तव्वणाणिअमुहच्छाअम् । मलिअवणकेसकुसुमं परिहत्तसमुद्दपरिमलं व वहन्तिम् ॥६४॥ [ फेनविषमाङ्गरागां विद्रुमदन्तव्रणानीतमुखच्छायाम् । मृदितवनकेशकुसुमां परिभुक्तसमुद्रपरिमलमिव वहन्तीम् ॥'] एवं परिभुक्त उपभुक्तो यः समुद्रस्तस्य परिमल: संभोगरूपसबन्धस्य चिह्न तदिव धारयन्तीम् । तच्चिह्नमेवाह-कीदृशीम् । फेन एव विषमः परिरम्भणादिना क्वचित्क्वचिद्विलुलितोऽङ्गरागो यस्यास्ताम् । एवं विद्रुम एव दन्तवणः । लोहितत्वात् । तेनानीता प्रापितातीव प्रौढा वा मुखे नदीप्रवेशस्थाने छाया कान्तिर्यस्यास्ताम् । नदीसमुद्रयोः संघट्टेन विद्रुमाणां प्रकटत्वादिति भावः । एवं च मृदितानि वनान्येव केशास्तेषां कुसुमानि यत्र । तथा च समासोक्त्या समुद्रस्य नायकत्वं वेलायाश्च नायिकात्वं प्रतीयते । सापि नायकोपमर्दैन क्वचित्क्वचिद्विषमितफेनतुल्यचन्दनाद्यङ्गरागा विद्रुमप्रायरक्तदन्तक्षतानीताननकान्तिः कराकर्षणादिना मृदितकेशकुसुमा च भवतीति साम्यम् ॥६४।। विमला-आलिङ्गन आदि से कहीं-कहीं पोंछ उठे फेनरूप अङ्गराग वाली विद्रुमरूप दन्तक्षत से मुख (१-नदी-प्रवेशस्थान, २-मुह) की बढ़ायी गई कान्ति वाली, दलित वनरूप केश-कुसुम वाली वेला ( समुद्रतटभूमि ), रमित समुद्र के सम्भोग सम्बन्ध का चिह्न-सा धारण करती हुई सुशोभित हो रही थी। विमर्श-प्रस्तुत समुद्र पर अप्रस्तुत नायक के व्यवहार का तथा प्रस्तुत वेला पर अप्रस्तुत नायिका के व्यवहार का समारोप होने से 'समासोक्ति' अलंकार है। नायिका भी नायक के आलिङ्गन से फेनतुल्य कहीं-कहीं पोंछे गये अङ्गराग वाली Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy