SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ आश्वासः] रामसेतुप्रदीप-विमलासमन्वितम् [४५ ते गिरिनदीप्रवाहान्सेवन्ते । दर्शनस्पर्शनमज्जनादिभिरित्यर्थः । 'शसए' इत्येकारादेशेन 'गिरिणइप्पवहे' इति द्वितीयाबहुवचनम् । किंभूतान् । तीरे वधिता अत एव निजकभरेणैवापवृत्ता विपरीत्य स्थिता याश्चन्दनलतास्ताभिराश्लिष्टानिति चन्दनसंबन्धात्सुरभितया पेयजलत्वमुक्तम् । एवं जलसंबन्धाद्रम्याणि तटयोर्यानि तृणानि तैर्दीप्रो दूरदश्यः पन्था निःसरणमार्गो येषां तान् । हरिद्वर्ण तृणैरेवोभयतटो द्भूतैर्दू रत एव ज्ञायते प्रवाहपथोऽयमिति भावः । तथा वनगजदानजलेन कटून् । एतावता तत्संबन्धेन स्यादस्य हृद्यत्वमुक्तम् ॥६१॥ विमला-बानरों ने तट पर प्ररूढ, अतएव अपने ही भार से जल की ओर मुड़ी चन्दन-लताओं से आश्लिष्ट, (दोनों तटों पर उत्पन्न) रम्य तृणों से दूर से ही ज्ञायमान पथ वाले तथा वनगज के मदजल से कटु गिरिनदी के प्रवाहों का दर्शनस्पर्शन और मज्जन से उपयोग किया ॥६१॥ अथ स्कन्धकचतुष्टयेन समुद्रतीरप्राप्तिमाह तो तरुणसिप्पिसंपुडवरवाविमजलणिहित्तमुत्तावपरम् । पत्ता पत्तलवउलं गदाणसुप्रन्धिरप्रणवेलं वेलम् ॥६२।। [ ततस्तरुणशुक्तिसंपुटदरदर्शितजलनिहितमुक्ताप्रकराम् । प्राप्ता पत्त्रलबकुलां गजदानसुगन्धिरजोनवैलां वेलाम् ॥] ततस्ते वेलां समुद्रस्य तीरं प्राप्ताः। कीदृशीम् । तरुणेषु भिदेलिमेषु शुक्तिसंपुटेषु दरशितः किंचित्प्रकाशितो जलनिहितो जलस्थितो मुक्ताप्रकरो यत्र ताम् । भिदुरशुक्तिनिर्गत्वरीणां मुक्तानां तीरजलेषु किंचिद्वयक्तीभूय स्थितत्वादित्यर्थः । एवं पत्त्रला बहुलपत्त्रयुक्ता बकुलवृक्षा यत्र ताम् । पुनः कीदृशीम् । गजानां दानं मदस्तद्वत्सुगन्धि रजः परागो यस्या एतादृशी नवा एला यत्र तादृशीम् । एतेन सैनिकान्प्रति हृद्यत्वमुक्तमिति भावः ॥६२।। विमला-तत्पश्चात् वे सब समुद्र-वेला (समुद्र की तटभूमि) पर पहुँचे । वहाँ भग्नप्राय सी पियों से कुछ-कुछ बाहर निकले मोती जल में दिखाई दे रहे थे। सधन दल वाले बकुल वृक्ष सुशोभित हो रहे थे। नव एला (इलायची) के पराग, गज के मदजल के समान सुगन्धित थे ॥६२॥ अथ स्कन्धकत्रयेण वेलामेव वर्णयतिविअसिनतमालणीलं पुणो पुणो चलतरङ्गकरपरिमट्ठम् । फुल्लेलावणसुरहिं उअहिगइन्दस्स वाणलेहं व ठियम् ॥६३॥ [विकसिततमालनीलां पुनः पुनश्चलतरङ्गकरपरिमृष्टाम् । फुल्ललावनसुरभिमुदधिगजेन्द्रस्य दानलेखामिव स्थिताम् ॥] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy