SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ ५८२] सेतुबन्धम् [ त्रयोदश पूर्वारोपित एवाङ्कुशः शिलाभिघातेन मग्नः । तदुद्धारार्थमिति भावः । पीडावशेन वा । अत एव किभूताः। ऊर्ध्वमुखाः सन्तो मुक्तनादाः कृतचीत्काराः । अथ चपूर्वार्धस्योत्तोलितस्कन्धभागस्य भरेणावसीदन् यन्त्रित: पश्चिमभागोऽधःस्थितनितम्बप्रदेशो येषामिति जातिरलंकारः ॥६७॥ विमला-कुम्भस्थल पर पहिले से आरोपित होने के कारण अकुश का दण्ड ऊपर को था, उस समय वानरों के द्वारा शिलाओं से ताडित कर अङ्कुश कुम्भस्थल के भीतर अधिक दूर तक धंसा दिया गया, अतएव ( उसे निकालने के लिये अथवा पीडावश ) गजेन्द्र ऊर्ध्वमुख हो चीत्कार करते हुये कुम्भस्थल को हिला-हिला कर झकझोर रहे थे और ऊपर उठाये गये स्कन्ध भाग के भार से नीचे स्थित नितम्ब प्रदेश अत्यन्त पीडित हो रहा था ।।६७।। अथ राक्षसानामपयानमाह अह पवअभरुभन्ता पहरुज्ज अति असभङ्गदाणसमु इमा। जाआ रक्खसजोहा पढमग्गअदुक्करं पडिवहाहिमहा ।।६८॥ [ अथ प्लवगभरोभ्रान्ताः प्रहारऋजुकत्रिदशभङ्गदानसमुचिताः । जाता राक्षसयोधाः प्रथमोद्गतदुष्करं प्रतिपथाभिमुखाः ।।] अथ गजवैकल्यानन्तरं राक्षसयोधाः प्रतिपथाभिमुखाः प्रतीपगमनोन्मुखा जाताः। प्रथममुद्गतमुपस्थितमत एव दुष्करं यथा स्यात् । राक्षसानां युधि पलायनमिदं प्रथममेवोपस्थितमिति लज्जावशादिति भावः । किं भूताः । प्लवगानां भरेणाधिक्येनो भ्रान्ता दिशि दिशि गच्छन्तः । प्लवगानाक्रान्तदेशालाभादिति भावः । एवम्प्रहारे युद्धे ऋजुका निष्कपटा अकपटयोधिनो ये त्रिदशास्तेषां भङ्गदाने समुचिता योग्या: । तज्जेतार इत्यर्थः ॥६॥ विमला-निष्कपट युद्ध करने वाले देवों को युद्ध में जीतने वाले राक्षस, वानरों के अधिक्य से ( वानररहित प्रदेश न पाने के कारण ) प्रत्येक दिशा में जाते हुये पलायनोन्मुख हो गये, यद्यपि यह पलायन प्रथम वार होने के कारण ( लज्जावश ) दुष्कर हो रहा था ॥६८॥ अथ परावत्तिमाह भग्गोणि अत्तिप्रगअं भमिश्र ठाणपरिवत्तियोभग्गरहम् । एक्कपअलि अजोहं मण्डलिदिण्णतुरअं णिसाअरसेण्णम् ॥ [भग्नापनिवर्तितगजं भ्रमितं स्थानपरिवर्तितावभग्नरथम् । एकपदवलितयोधं मण्डलीदत्ततुरगं निशाचरसैन्यम् ॥] निशाचरसैन्यं भ्रमितम् । युद्धाय पुनः परावृत्तमित्यर्थः। कीदशम् । भग्नाः पलायिताः सन्तोऽपनिवर्तिता युद्धसंमुखीकृता गजा यत्र । एवम्-स्थाने परिवर्तिता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy