SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ आश्वासः ] रामसेतुप्रदीप - विमलासमन्वितम् [ मणिबन्धागत पुजित संनाहच्छेदवलयदत्तावेष्टम् नेतुं न शक्नोति शिवा मूलोच्छिन्नगुरुकं निशिचरस्य भुजम् ॥ ] शिवा सृगाली मूलात्स्कन्धादुच्छिन्नं कृतमत एव गुरुकं निशिचरस्य भुजं नेतुमन्यत्र प्रापयितुं न शक्नोति । किंभूतम् । मणिबन्धे करमूले आगतः सन् पुञ्जितो यः संनाहच्छेदवलयो वलयाकृतिः संनाहच्छेदस्तेन दत्तमावेष्टं चतुर्दिक्षु वर्तनं यत्र । स्कन्धे खड्गपातात् संनाहसहितस्य भुजस्य छेदे संनाहः संसृत्य करमूलमागत्य वर्तुलीभूय स्थित इत्यामूल च्छेदादेव गुरुकस्य भुजस्य संनाहेनातिगुरुत्वादुतोलयितुं न पारयतीत्यर्थः ॥ ६५ ॥ | विमला - निशाचरों की भुजायें स्कन्ध प्रदेश से कट कर गिरी थीं, अतएव स्वभावत: ही भारी थीं; दूसरे संनाहसहित कट कर गिरने से संनाह ( कवच ) सरक कर [ मणिबन्ध ] कलाई पर आकर पुञ्जित हो स्थित था, अतएव वे अत्यन्त भारी हो गयी थीं; अत: सियारेन - वृन्द एक-एक करके एक-एक भुजा को उठा कर अथवा घसीट कर अन्यत्र नहीं ले जा पाता था || ६५|| अथ रुधिरसरित्प्रवाहमाह - आवत्तन्तरवलिआ रुहिरणिहाएस पासबद्ध फेणा । ओल्लन्तपम्हगरुआ प्रत्थानन्ति पडिऊण चमरुपीडा ॥ ६६ ॥ [ आवर्तान्तरवलिता रुधिरनिघातेषु पार्श्वबद्धफेनाः । आर्द्रायमाणपक्ष्मगुरुका अस्तायन्ते पतित्वा चामरोत्पीडाः ॥ ] चामराणामुत्पीडाः रुधिरनिघातेषु पतित्वा आवर्तान्तरे रुधिरभ्रमिमध्ये afear भ्रमिताः सन्तोऽस्तायन्ते मज्जन्ति । अत्र हेतुमाह - किंभूताः । रुधिरसंपकायमाणैः पक्ष्मभिः केशैर्गुरुका यतः । एवं पार्श्वे प्रान्ते बद्धा लग्नाः फेना यत्र । 'चमरचामरोऽपि चे 'ति शब्दभेदः || ६६॥ विमला— रुधिर के सम्पर्क से चँवरों के केश आर्द्र हो गये और उनके पार्श्व - भागों में फेन लग गये, अतएव भारी हो जाने से वे रुधिर में गिर कर उसकी भँवर में चक्कर काटते हुए डूब गये || ६६।। अथ गजानां वैक्लव्यमाह - [ ५८१ उद्धमुहमुक्कणाआ पुग्वद्धभरोसिअन्तपच्छिमभाऊ । कुम्भे पवअसिलाह अखुप्पन्तुद्धङ्कुसे धुणन्ति गइ दा ॥ ६७ ॥ [ ऊर्ध्वमुखमुक्तनादाः पूर्वार्ध भराव सीदत्पश्चिमभागाः । कुम्भान्प्लवगशिलाहतनिखायमानोर्ध्वाङ्कुशान्धुन्वन्ति गजेन्द्राः ॥ ] गजेन्द्राः प्लवगैः शिलाभिराहतस्ताडितः सन् निखायमानोऽन्तः प्रवेशित ऊर्ध्वं उपरिवर्ती ऊर्ध्वदण्डो वा अङ्कुशो यत्र तान् कुम्भाम् धुन्वन्ति चालयन्ति । कुम्भे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy