SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ४२] सेतुबन्धम् [प्रथम विमला-तत्पश्चात् वे सब सह्याद्रि नामक पर्वत पर पहुँचे; जहाँ (मेघों की) नलबूंदों से प्रताड़ित (अतएव पङ्किल) गेरू की शिलाओं पर स्थित (अतएव लाल) मेष सुशोभित हो रहे थे तथा जिसके कन्दरारूप मुख से निर्झर-स्वरूप हास्य के साथ बकुल-(मौलसिरी)-पुष्परूप मदिरा की सुगन्ध निरन्तर निकल रही थी॥५६॥ भथ गिरिनदीलङ्घनमाहबोलन्ति प्र पेच्छन्ता पडिमासकन्तधवलघणसंघाए। फुडफडिप्रसिलासंकुलख लिनोवरिपस्थिए विप्र ण इप्पवहे ॥५७।। [ व्यतिक्रामन्ति च पश्यन्तः प्रतिमासंक्रान्तधवलघनसंघातान् । स्फुटस्फटिकशिलासंकुलस्खलितोपरिप्रस्थितानिव नदीप्रवाहान् ॥] ते नदीनां प्रवाहान्पश्यन्तः सन्तो व्यतिक्रामन्ति । उल्लङ्घन्त इत्यर्थः । किंभूतान् । प्रतिमया प्रतिबिम्बेन संक्रान्ता धवलघनानां संघाता यत्र तथाभूतानिति नदीनामच्छत्वमतिमहत्त्वं चोक्तम् । उत्प्रेक्षते-स्फुटा व्यक्ता या स्फटिक शिला तत्संकुले । स्फटिकभूमावित्यर्थः । तत्र स्खलितान् । अत एवोपरि प्रस्थितानिव । जलानां क्वचित्स्खलनादुपरि प्रस्थानं भवति । तथा च शुभ्रशारदजलदानां प्रतिबिम्बाज्जलं स्फटिकोपरि तिष्ठतीति प्रतिभाति । तत एवोक्तं पश्यन्त इति । कपीनामपि स्फटिकादिसंदेहादिति भावः ।।५७।। विमला--नदियों के प्रवाह धवल मेघों के प्रतिबिम्ब पड़ने से ऐसे प्रतीत हो थे मानों वे व्यक्त स्फटिकभूमि पर स्खलित हो ऊपर को बढ़ रहे हैं (अतएव स्फटिक का सन्देह होने से) वानर उन नदी-प्रवाहों को (सम्यक्) देखते हुए लाँघ रहे थे॥७॥ अथ कपीनामुद्धतसञ्चारमाहतडपब्भारभरन्ता दलन्तपानालगलिग्रजलपइरिक्का । मावाए च्चिन जाआ पहप्रमहावहणि हा महाणइसोत्ता ॥५८।। [ तटप्राग्भारभ्रियमाणानि दलत्पातालगलितजलप्रतिरिक्तानि । आपात एव जातानि प्रहतमहापथनिभानि महानदीस्रोतांसि ।।] महानदीनामपि स्रोतांसि आपात एव तदानीमेव प्रहतो जनसंचारघृष्टो यो महापथः प्रसारी पन्थास्तत्संनिभानि जातानि । कीदृशानि । तटयोः प्राग्भारैरेकदेशै - तानि पूर्णानि । एवम्, दलस्पातालेषु गलितैर्जलैः प्रतिरिक्तानि तुच्छानि । तथा च जलानां दलत्पातालप्रविष्टत्वात्तटयो र पदाहत्या त्रुटित्वा खात एव निविष्टत्वात्सन्यसञ्चारेण समीकृतत्वाच्च नित्यसंचरत्पथिकः पन्था इव नदीनां प्रवाहोऽभूदिप्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy