SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ रामसेतु प्रदीप - विमलासमन्वितम् [ ५६१ एवमवपतनेनोत्प्लवनादाकाशतः पतनेनावपातिता अन्तरिक्षस्था एव निजकभरेण महीमानीय चूर्णिता रथा यत्र । कपिभिरित्यर्थात् । एवम् — उत्पतनेनोस्फालेन उत्क्षिप्ताः स्वशरीरेण प्रेर्याकाशं नीताः, अत एव विघटमानाः स्फुटितदेहसंधयो गजेन्द्रा यत्र । एवम् — गृहीताः सन्तः स्फेटिताच वलत्वाद्वहिर्गतास्तुरङ्गा यत्र । अत एवानुधावितास्तदश्वपश्चालग्ना ये प्लवगास्तैनिहता राक्षसयोधास्तदश्ववारीभूता यत्रेत्युत्फालाफाल वेगबलप्रकर्ष उक्तः ॥ २२॥ विमला - वानरों ने शत्रुओं के रथों को उठाकर ऊपर आकाश की ओर फेंक दिया और वहाँ से नीचे पृथ्वी पर गिर कर वे चूर-चूर हो गये । हाथियों को उछाल कर आकाश में फेंक दिया तो उनके अङ्ग विशीर्ण हो गये । घोड़ों को जो पकड़ा तो चञ्चल होने के कारण वे भाग खड़े हुये, किन्तु तब भी वानरों ने उनका पीछा कर उन पर सवार राक्षसों को निहत कर दिया ||२२|| रसणिव्वा ओरस्थल सुविस हिज्जन्तचन्दण दुमप्यहम् कल अललोहग्घाडिअमुहबोलीण सर मग्गणिन्तणिणाअम् [ रसनिवृतोरःस्थलसुखविषह्यमानचन्दनद्रुमप्रहारम् कलकललोभोद्धाटितमुखव्यतिक्रान्तशरमार्गनिर्यन्निनादम् ॥ ] आश्वासः ] विमला- -भट वीररस से पूर्ण वक्षःस्थल पर चन्दनद्रुम के सह लेते थे । कलकल करने की इच्छा से खोले गये मुख का शर के मार्ग से ही बाहर निकलता था ॥२३॥ भिण्णघडिज्जन्तघडं एवम् — रसेन । चन्दनस्यैवेत्यर्थात् । निर्वृते उरःस्थले सुखेन विषह्यमानश्वन्दनद्र ुमप्रहारो यत्र । - प्रियाविरहोत्तप्तत्वेऽपि रसेन शैत्यजननात्प्रहारस्यापि सुखदत्वमिति भावः । रसेन वीरेण निबृत इति वा । वीररसात्प्रहारोऽपि सुखद इत्यर्थः । तथा—कलकलस्य लोभेन चिकीर्षया उद्घाटिताद्वयात्तान्मुखाद्वघतिक्रान्तस्य बहिर्भूतस्य शरस्य मार्गेण रन्ध्रेण निर्यन् बहिर्गच्छन्निनादो यत्र । क्षतदशायामप्यन्यकलकलश्रुत्या तचिकीर्षया वीररसोत्कर्षः सूचितः ॥ २३॥ 1 ॥२३॥ Jain Education International - पडिरुद्धो सरिअचक्कलिअपाइक्कम् । For Private & Personal Use Only प्रहार को सुख से निनाद बाहर हुये रुहिरो हिण्णरवह मुहसुक्ख फेण णिहुअ हे सितुरअम् ||२४|| प्रतिरुद्वापसृतचक्रिपदाति । [ भिन्नघटयमानघटं रुधिराभिन्नरथपथं मुखशुष्कफेननिभृत हे सिततुरगम् ॥ ] किंभूतम् । प्रथमं कपीनां संचारेण भिन्ना द्विधाभूताः, अथ हस्तिपकैर्घटयमानाः पूर्ववत्स्थाप्यमाना गजघटा यत्र । एवम् — अग्रतः प्रतिरुद्धा अतएवापसृताः पश्चाद्गताः सन्तश्चक्रिताश्चक्रवघूर्णन्तः प्रतिरोधकमावेष्टयितुं मण्डलीमाचरन्तो वा पदातयो यत्र । एवम् - रुधिरेणापभिन्नः प्रतिहतो रथानां पन्था यत्र । जलबहुत्वेन ३६ से० ब० www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy