SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ ५६.] सेतुबन्धम् [ त्रयोदश विमला-वानरों और राक्षसों का युद्ध जो देवाङ्गनाओं के सुरत का सङ्केतगृह तथा स्वर्ग का सीधा मार्ग था तथा जिसने यमलोक के मार्ग को मिटा दिया था, इसी ( वक्ष्यमाण ) प्रकार से उत्तरोत्तर बढ़ता गया ॥२०॥ कइवच्छत्थलपरिणअणिअअमुहत्थमिअदन्तिदन्तप्फलिहम् । णिहअभडमहिमिवडिअसुरवहुचलवलअमुहलपव प्रगइवहम् ॥२१॥ [ कपिवक्षःस्थलपरिणतनिजकमुखास्तमितदन्तिदन्तपरिघम् । निहतभटमहितनिपतितसुरवधूचलवलयमुखरप्लवगगतिपथम् ॥ ] युद्धं कीदृक् । कपीनां वक्षःस्थलेषु परिणतानां पश्चादागत्य दत्तदन्तप्रहाराणां पूर्वनिपातानियमादत्राकर्षणाद्दन्तिनां निजकमुख एवास्तमिता वक्षसो दृढत्वेन स्फो. टनाभावान्मूलेनैव स्कन्धपर्यन्तं गतत्वाददृश्या दन्तपरिघा यत्र तदिति गिरिवत् स्थितत्वेनापतनादक्षोभनत्वं बलवत्त्वमाकारमहत्त्वं च कपीनाम्, गजानां तु प्रहारदायम, तेजस्वित्वं वक्षोनिर्भेदनादेव संनिधिर्भवतीति जानतां क्रोधमूच्छितत्वं च सूचितम् । केचित्तु यथा यथा गजो दन्तौ निर्यन्त्रयति तथा तथा कपिरपि वक्षः पुरः करोतीत्युभयोरपि सत्त्वोत्कर्ष इति वदन्ति । परिणताः कृतप्रहारा इति दन्तपरिघस्यैव विशेषणमिति वा । भावे क्तन परिणतेन प्रहारेणास्तमिता इति वा । एवम्--निहतभटानां महितेन समीहया निपतितानां स्वर्गादागतानां सुरवधूनां चलवलयमखरा : प्लवङ्गानां गतिपथा यत्रेति । परव्यूहे प्लवगा येन पथा संचरन्ते तत्र बहवो म्रियन्त इति बह्वीनामागमनावरणव्यापाराय नानाकरचमत्कारेण वलयानां झणझणत्काराच्छब्दायमानत्वमिति भावः । वस्तुतस्त्वेकमेव वीरं करेण धारयन्तीनां परस्परं कलहेन करप्रतिक्षेपाय करव्यापारतो वलयझणत्कारोपचयेन मौखर्यमिति वयम् ॥२१॥ विमला-शत्रुओं के गजों ने पीछे हटकर दृढ़ता से वानरों के वक्षःस्थल पर दन्तप्रहार किया, किन्तु वक्षःस्थल में फँस न पाने के कारण उनके दन्दपरिघ वक्ष:स्थल के ऊपर-ऊपर स्कन्ध तक चले जाने और मुखभाग वक्षःस्थल पर टिक जाने से दिखाई नहीं देते थे। वानर जिस पथ से शत्रु के व्यूह में घुसते वह, मरे हुये वीरों का वरण करने की इच्छा से स्वर्ग से आयी हुई देवाङ्गनाओं के चञ्चल कङ्कणों से शब्दायमान हो रहा था ।।२१।। ओवअणोसुद्धरहं उप्पअणोच्छित्तविहडमाणगइन्दम् । गहि अप्फिडिअतुरङ्गं अणुधाविअपवअणिहअरक्ख सजोहम् ॥२२॥ [ अवपतनावपातितरथमुत्पतनोत्क्षिप्तविघटमानगजेन्द्रम् । गृहितस्फेटिततुरङ्गमनुधावितप्लवगनिहतराक्षसयोधम् ॥] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy