SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ ५५२] सेतुबन्धम् [त्रयोदश तमभिहत्य जयन्तीत्यर्थः । 'विसआ' इत्यत्र विशदाः स्पष्टा इति वा । 'भडा' इत्यत्र 'भवा' इति क्वचित्पाठः ॥४॥ विमला--शत्रु के व्यूहरूप स्थान को पाकर रजनीचरों का वेग बहुत अधिक हो गया। उन्होंने मुठ में खड्गों को दृढता से स्थिर किया और प्राप्त लक्ष्य ( शत्रु ) पर प्रहार करना निश्चित किया, किन्तु त्यों ही शत्रुओं ( कपिसमूह ) ने प्रथम प्रहार उन पर कर दिया, तथापि वे पीछे नहीं हटे ॥४॥ प्रहृतगजानां वैकल्यमाहविहुणन्ति चलि अविडवे मुहमण्डलघोलणप्पुसिसिन्दूरे। पवअसहत्थाइद्ध कुम्भअडुक्खुत्तपाअवे माअङ्का ॥५॥ [विधुन्वन्ति चलितविटपान्मुखमण्डलघूर्णनोत्प्रोञ्छितसिन्दूरान् । प्लवगस्वहस्ताविद्धान् कुम्भतटभग्नपादपान् मातङ्गाः ॥] प्लवगैः स्वहस्तेनाविद्धान् क्षिप्तानथ कुम्भतटे भग्नान्पादपान्मातङ्गा विधुन्वन्ति पातनाय चालयन्ति नतु पातयितुं पारयन्तीति कपीनां प्रहारदाढर्य मुक्तम् । विधुन्वन्ति अवधूय पातयन्तीति गजप्रकर्ष एवेति केचित् । किंभूतान् । शिरोविधूननेन चलितविटपानत एव विटपैरेव मुखमण्डलघूर्णनेनोत्प्रोञ्छितमपासितमलंकारीभूतं सिन्दूरं यस्तान् ॥५॥ विमला-वानरों ने अपने हाथों से शत्रुपक्ष के गजों के कुम्भस्थल पर इतने जोर से वृक्ष फेंके कि वे कुम्भस्थल से टकरा कर भग्न हो गये। उन्हें गिराने के लिये गजों ने हिलाया, किन्तु वे गिर न सके, केवल उनकी शाखायें ही हिली और सिर हिलाने से शाखाओं द्वारा उनके मस्तक का ( अलंकारीभूत ) सिन्दूर पोंछ उठा ॥५॥ रावणं प्रति रणस्य दुरन्ततामाह रोसस्स दास रहिणो मप्रणस्स अ दूसहस्स रक्ख सवइणो। समअ चिअ अड्ढत्तो दोएह वि अणुरूपदारुणो परिणामो ॥६॥ [ रोषस्य दाशरथेर्मदनस्य च दुःसहस्य राक्षसपतेः । सममेवारब्धो द्वयोरप्यनुरूपदारुणः परिणामः ॥] दाशरथे रोषस्य राक्षसपतेर्मदनस्य च द्वयोरप्यनुरूपो योग्यो दारुणो दुरन्तः परिणामः पर्यवसानं सममेकदैवारब्धो देवेनेत्यर्थात् । युद्धेन वा। जगन्मातुः सीताया अभिलाषुकस्य रावणस्य य: कामस्तस्य तदुदाहरणहेतुकस्य रघुपतेरवन्ध्यस्य च कोपस्य राक्षसनाश एव योग्यो विपाक इति भावः । दुःसहस्येति मदनरोषयोरपि विशेषणम् ॥६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy