SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ नाश्वासः] रामसेतुप्रदीप-विमलासमन्वितम् [ ५५३ विमला-सीताभिलाषी रावण के दुस्सह काम तथा राम के दुस्सह कोप दोनों का दारुण परिणाम ( निशाचरनाश ) प्रारम्भ हो गया, जो दोनों के अनुरूप ही था ॥६॥ परिमाणस्य दारुणतामाहणिहणन्ति गएहिं गए तुरएहिं तुरङ्गमे रहेहि अ रहिणो। जाअं पवङ्गमाणं पडिवक्खो पहरणं च रक्ख ससेण्णम् ॥७॥ [निघ्नन्ति गजैर्गजांस्तुरगैस्तुरङ्गमान् रथैश्च रथिनः । जातं प्लवङ्गमानां प्रतिपक्ष्यः प्रहरणं च राक्षससैन्यम् ।।] प्लवङ्गमानां प्रतिपक्ष्यो हननकर्म प्रहरणं च तत्करणमायुधं द्वयमपि राक्षससैन्यमेव जातम् । यतो गजादिभिः सजातीय रेव गजादीनिघ्नन्तीति रामरोषप्रभाव एवायमिति भावः ॥७॥ विमला-वानरों ने ( शत्रु के ) गजों से उन्हीं के गजों को, अश्वों से अश्वों को और रथों से रथियों को निहत किया, इस प्रकार राक्षस सेना उनका हन्तव्य और अस्त्र दोनों हुई ॥७॥ अथ रक्षसां पौरुषमाहसविक्किण महिहरा सरविहडिअसेसमुग्गराहअसेला। पहरणमग्गाइञ्चिअभुअचुण्णिअपव्वआ भमन्ति णिसिअरा ॥८॥ [ शरविकीर्णमहीधराः शरविघटितशेषमुद्गराहतशैलाः । प्रहरणमार्गाञ्चितभुजचूणितपर्वता भ्रमन्ति निशाचराः ॥] __ शरैविकीर्णाः कणशः कृत्वा विक्षिप्ता महीधरा: कपीनामस्त्राणि यैस्ते निशाचरा भ्रमन्ति । किंभूताः । शरैविघटितानामर्थात्पर्वतानां शेषा अवशिष्टाः शरैरपि भेत्तुशक्या ये ते मुद्गरैराहताः खण्डिताः शैला यैस्ते । मुद्गराहतशरभिन्नावशिष्टकपिशैला इत्यर्थः । यद्वा-रामादिशरविघटितानामर्थान्मुद्गराणां ये शेषा मुद्गरास्तैराहतशैला इत्यर्थः । यद्वा-शरैविघटिताः, शेषे यश्चा(पश्चात् ) मुद्गरैराहताः शैला यैरित्यर्थः । एवम्-प्रहारमार्गे प्रहरणस्थानेऽञ्चिता अभिषिक्ताः। प्रहरणीकृता इत्यर्थः। ये भुजास्तैश्चूणिताः पर्वता यरित्यर्थः । यद्वा-प्रहरणमार्गाच्छत्रुणामस्त्रपातस्थानादञ्चिता अतिक्रान्ता ये भजास्तैश्चर्णिताः पर्वता यैरित्यर्थः । 'मग्गाइञ्छि' इति पाठेऽप्ययमेवार्थः । यद्वा प्रहारमार्गमतिक्रान्तास्तद्विषया (न, ते)भुजश्चूर्णिता इत्यादि । येऽस्त्रैर्न लब्धास्ते भुजैरेव चूर्णिता इत्यर्थः । तथा च दूरतरे शरैर्दू रे मुद्गरैः संनिधौ भुजः। सर्वत्रैव(?) शैला विदारिताः, किंतु भुजश्चूर्णिता इति शरादिविकरणोत्कर्षक्रमेण विघटनादिक्रियोत्कर्षक्रमादितरापेक्षया भुजानामाधिक्यमायाति ।।८।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy