SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ आश्वासः ] रामसेतुप्रदीप-विमलासमन्वितम् [५३१ लग्नमित्यर्थः । नभः कीदृशम् । देहस्य कवचान्तरितत्वेन तत्प्रभया विमुक्त त्यक्तमिति स्वरूपनिर्वचनमात्रम् । 'कवचम्' इति प्रथमान्तपाठे देहप्रभया श्यामया विमुक्त त्यक्त सत् व्यवच्छिन्नापगता कृष्ण मेधिका यत्र तथाभूतं नभ इव जातम् । यथा निघतया केवलमेव नभो लक्ष्यते तथा देहकान्तितिरोधानात्कवचमपीत्यर्थः । वस्तुतस्त्वत्र पक्षे 'देहप्पहाणुविद्धम्' इति पाठः, तथा च देहप्रभाभिरनुविद्धं लौहवलयच्छिद्रैर्बहिर्भय संबद्धं जातं तत्र व्यवच्छिन्ना पृथग्भूता कृष्णमे घिका यत्र तादृशं नभ इवेति श्यामत्वेन कवचनभसोर्देहप्रभामेघयोश्च तौल्यमिति यथा नभसि मेधो लक्ष्यते, तथा कवचे देहप्रभापीत्यर्थः ।।५।। विमला-(रावणपुत्र ) अतिकाय का कवच ( शरीर की दीर्घता के कारण ) नीचे बहुत देर में आया, इस प्रकार वह जब जाँघों तक लटक चुका, उस समय ( कवच से आच्छादित होने के कारण ) अतिकाय की ( श्याम ) देहप्रभा से त्यक्त गगन कृष्ण-मेघ से रहित-सा लगा ।।५।। धूम्राक्षस्य तदाहसमरतुरिओ विसूरइ उरत्थलुम्वत्तदाविसोवासम् । प्रावन्धिऊण कव वज्जमहच्छिण्णवन्धणं धम्मक्खो॥६॥ [समरत्वरितः खिद्यते उरस्थलोद्धृतशितांसावकाशम् । आबद्धय कवचं वज्रमुखाच्छिन्नबन्धनं धूम्राक्षः ।।] समराय त्वरितो धूम्राक्षः कवचमाबद्धय खिद्यते योऽहमिन्द्रेण समं युद्धवान् स एव कपिभिर्योद्ध, संनह्यामीत्याशयात् । किंभूतम् । वज्रमुखेन छिन्नं बन्धनं यस्य तथाभूतम् । अत एव उरःस्थले उद्धतं बन्धनाभावेन विपरीत्य पतितम्, अतो दशितोऽसावकाशोऽसप्रदेशो येनेति संमुखघातेन शूरत्वक्तम् ।।६०॥ विमला-समर के लिये उतावला हुआ धूम्राक्ष ( वानरों से लड़ने के लिये ) कवच धारण कर दुःखी हुआ, क्योंकि ( वह इन्द्र के साथ युद्ध कर चुका था, अतएव) उसके कवच का बन्धन वज्र के अग्रभाग से छिन्न हो चुका था, अतएव वक्षःस्थल पर बँधा न होने से स्कन्ध प्रदेश दिखायी दे रहा था ॥६०॥ अशनिप्रभस्य तदाह रोसेण चिरप्परूढे फुडिए असणिप्पहस्स वणसंघाए। कव अविवरेहि गलिअं सुइरं उप्पाअजलहरस्स व रुहिरम् ॥६१।। [ रोषेण चिरप्ररूढे स्फुटितेऽशनिप्रभस्य व्रणसंघाते । कवचविवरैर्गलितं सुचिरमुत्पातजलधरस्येव रुधिरम् ।।] अशनिप्रभस्य रावणमातुलस्य रुधिरं कवचविवरैः सुचिरं गलितम् । कस्मिन्सति । चिरात्प्ररूढे उन्नतमांसीभूय संधुक्षिते व्रणसंघाते रोषेण स्फुटिते सति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy