SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ ५३०] सेतुबन्धम् [ द्वादश दत्तेन महीकम्पेन गुरुकं यथा स्यादेवं महोदरे आत्मानं शरीरं संचालयति सति वक्षःस्थले पुञ्जितो वतु लीभूतोऽपि संनाह आत्मनः संनाहस्यैव भरेण गौरवेणापसरति । उदरमहत्त्वेन प्रतिरुद्धगतिरपि देहसंचारजनितसंचारादधः पततीत्यर्थः । इति संनाहमहत्त्वेन देहमहत्त्वमुक्तम् । पूर्वमुरसि विषमस्थितत्वमात्रमुक्तमिदानी परिधानपर्यन्तमित्यपौनरुक्त्यम् । अन्य एव महोदरोऽयमिति वा ॥५७॥ विमला-(पूर्वोक्त महोदर से भिन्न ) महोदर का कवच ( उदर के महान् होने के कारण ) वक्षःस्थल पर रुक गया, उस समय उसने अपने शरीर को ऐसा हिलाया कि पृथ्वी काँप उठी और कवच वक्षःस्थल के नीचे अपने-आप सरक गया ।। ५७॥ इन्द्रजितस्तदाहणीसरिएरावणदन्तमुसलदोसन्तमसिणणिहसच्छाअम् । कवअंमज्झकरालं उत्तम्भिज्जइ उरत्थले इन्दइणो।।५८।। [निःसृतैरावणदन्तमुसलदृश्यमानमसृणनिघर्षच्छायम् । कवचं मध्यकरालमुत्तभ्यते उरःस्थले इन्द्रजितः ॥ ] इन्द्रजितो रावणपुत्रस्य उर:स्थले कवचमुत्तभ्यते उत्तानीक्रियते । हृदयस्योन्नतत्वेनेत्यर्थात् । किंभूतम् । निःसृतानां भित्त्वा बहिर्गतानामैरावण दन्तमुसलानां दृश्यमानस्य मसृणस्य नूतनत्वाच्चिककणस्य निघर्षस्य निघर्षणस्थानस्य च्छाया कान्तिरुज्ज्वलता यत्र तत् । अत एव मध्ये करालं सच्छद्रम् ।।५८।। विमला-( रावणपुत्र ) इन्द्रजित् का कवच ( हृदय के उन्नत होने के कारण ) वश्नःस्थल पर रुक गया ( नीचे नहीं जा सका ) । ( यह वही कवच है, जिसे इन्द्रजित् ने इन्द्र के साथ युद्ध करते समय धारण किया था) जिसमें ऐरावत गज ने अपने मुसलसदृश दाँतों को धंसा कर पुनः निकाल लिया था, उसका चिकना निघातस्थान अब भी स्पष्ट बना हुआ है, अतएव वह कवच छिद्रयुक्त है ॥५॥ अतिकायस्य तदाह अइकाअस्स वि कवए चिरेण ऊरूस ठिअपलम्बोसारे। देहप्पहाविमक्कं जाअं वोच्छिण्णकणमिहिअं व णहम ॥५६॥ [ अतिकायस्यापि कवचे चिरेणोर्वो: स्थितप्रलम्बावसारे । देहप्रभाविमुक्तं जातं व्यवच्छिन्नमेधिकमिव नभः ॥] चिरेण देहदैाद्विलम्ब्यावपतनेनोर्वोः स्थितः प्रलम्बोऽवसारः प्रस्तारो यस्येत्यूरूपर्यन्त लम्बितेऽतिकायस्यापि रावणपुत्रस्य कवचे नभो गगनं व्यवच्छिन्ना पृथग्भूय संगता कृष्णमेघिका यत्र तथाभूतमिव जातम् । नभसि मेघवन्नीलं कवचमपि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy