SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ ५२० ] सेतुबन्धम् [द्वादश यत्र तथाभूता लङ्काङ्गानामवयवानां यत्क्षेपण मितस्ततः प्रापणं तेन' विषमं यथा स्यादेवं वेपत इव । अन्यस्यापि कम्पे करचरणादिक्षेपणं भवतीति ध्वनिः। तथा च गृहप्राकारादिकमङ्गत्वेनोत्प्रेक्ष्य तत्कम्पे लङ्काकम्पत्वमुत्प्रेक्षितमित्यास्फालनशब्दस्य सकलकम्पहेतुत्वादुच्चस्त्वं सूचितम् । ३६॥ विमला-जिससे सुवेल गिरि काँप गया, उसके काँपने पर पृथ्वी कांप गई और पृथ्वी के काँपने पर समुद्र भी काँप गया, ऐसे धनुष को राम ने जिस समय आस्फालित किया उस समय सारी लङ्का बुरी तरह काँप-सी उठी, उसके गृह और प्राकाररूप अङ्ग कम्पित हो इधर-उधर हो गये ॥३६।। अथास्फालनशब्कस्य सीताकर्णगोचरतामाह झीणपुल आइअङ्गी अउवहरिसमिलि प्राणणा जणअसुआ। सोऊण समासत्था पढमुल्लावं व राहवस्स धणुरवम् ।।३७।। [क्षीणपुलकाचिताङ्गयपूर्वहर्षमिलितानना जनकसुता । श्रुत्वा समाश्वस्ता प्रथमोल्लापमिव राघवस्य धनूरवम् ॥] राघवस्य प्रथमसंभाषणमिव प्रथमाह्वानमिव धनुःशब्दं श्रुत्वा जनकसुता समाश्वस्ता मत्प्रत्युद्धारः स्यादित्यध्यवसायेन प्रीतहृदयाभूदित्यर्थः । कीदृशी। क्षीणं चिन्तादुर्बलम् । अथ च--पुलकैराचितमङ्ग यस्यास्तादृशीति रामधनुःशब्देन सात्त्विकभावोदय उक्तः । एवम्--अपूर्वेण प्राग नाशङ्कितेन हर्षेण मिलितमाननं यस्या इति विकसितत्वादिरूपमुखचेष्टासूचनम् । अन्योऽपि देशान्तरादागत्याहूय कुशलप्रश्नादिना विरहिणीमाश्वासयतीति ध्वनिः ॥३७॥ विमला-राघव का प्रथम आह्वान-सा धनुष का शब्द सुन कर सीता ( अपना उद्धार हो जाने के निश्चय से ) प्रसन्न-हृदय हो उठीं; उनका (चिन्ता से) क्षीण शरीर पुलकों से भर गया तथा उनका मुख अप्रत्याशित हर्ष से युक्त हो गया ॥३७॥ अथ कपीनां कलकलमाह-- मुच्छाविप्रजुवइजणो रक्ख सवइहिअअमहिहराणिधानो। वामोहेइ पुरिप्रणं सीआकण्णसुहमओ पवङ्गकलअलो॥३८॥ [ मूच्छितयुवतीजनो राक्षसपतिहृदयमहीधराशनिघातः । व्यामोहयति पुरीजनं सीताकर्णसुखदः प्लवङ्गकलकलः ।। ] प्लवङ्गानां कलकलः पुरी लङ्का तज्जनं व्यामोहयति गभीरत्वादाकस्मिकत्वाच्च । कीदृक् । मूच्छितो राक्षसयुवतीजनो येन । युवतीत्वेन पतिविनाशशङ्कया कातरताधिक्यात् । एवम्-राक्षसपतेहृदयमेव दृढत्वात्तुङ्गत्वाच्च महीधरस्तत्राशनिघात एव । भेदकत्वादश निपर्वते पततीति ध्वनिः । एवंभूतो दुःसहः सीता. कर्णयोः परं सुखदः सुभगो वा । पतिसंबन्धित्वादिति भावः ।।३८।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy