SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ आश्वासः ] रामसेतुप्रदीप-विमलासमन्वितम् ५१३ [ अथ समरान्तरितसुखो दशमुखवैरप्रतिमोचनागतदिवसः। लब्धामर्षावसरोऽलब्धनिद्रोऽपि राघवः प्रतिबुद्धः ॥] अथ प्रत्यूषोत्तरं देवतारूपत्वाद्विरहदुःखाद्वाऽलब्धनिद्रोऽपि राघवः प्रतिबुद्धो जागरितः । लौकिक चक्षुर्मुद्रणं विरहजन्यमोहं वा तत्याजेत्यर्थः । कीदृक् । समरेण युद्धरसेनान्तरितं विनितं संकल्पोपनीतसीतासमागमजन्यं सुखं यस्य । यद्वा-समरेणान्तरितमन्तःप्रापितं सुखं यस्य । विरहदुःखे सत्येव वीररसोद्रेकेण परं सुखोत्पत्तिरित्यर्थः । एवं दशमुखे यद्वैरं तत्प्रतिमोचनाय प्रत्यपकारायागतो दिवसो यस्य । एवं लब्धोऽमर्षस्यावसरो येन । तथा च--तात्कालिकामर्षोद्गतयुद्धरसेन शृङ्गारोऽन्तरित इति भावशान्त्युदयौ ॥२२॥ विमला-( विरहदुःख से ) नींद न आने पर भी राम जाग गये ( विरहजन्य मोह को छोड़ कर अवश्यंभावी युद्ध के लिये जागरूक हो गये)। समर ने उनके हृदय को बड़ा सुख पहुँचाया और अमर्ष करने तथा रावण से वैर का बदला लेने का उपयुक्त अवसर एवं दिन उन्हें मिल गया ॥२२॥ अथ रामस्य मनःखेदमाह-. सीमाविमोअदुक्खं विसहन्तस्स च उजाममेत्तन्तरिअम् । दोहो अ गओ कालो ण समा एक्का असा णिसा रहुवइणो ॥२३॥ [ सीतावियोगदुःखं विषहमाणस्य चतुर्याममात्रान्तरितम् । दीर्घश्च गतः कालो न समैका च सा निशा रघुपतेः ॥] चत्वारो यामाः प्रहरचतुष्टयं तन्मात्रेणान्तरितं सीतावियोगदुःखं विषहमानस्य । प्रातस्तदुःखोपशमादिति भावः । रघुपतेर्दी! बहुतरश्च कालो गतः । सैका निशा परं न गता न गतव । संनिहितसीतासमागमोत्कण्ठयातिवाहयितुं दुःसहा बभूवेत्यर्थः । कीदृशी । न समातीव बहुतरकालेनापि न तुल्या तावत्समयजन्यविरहदुःखापेक्षया तद्रात्रिजन्यतददुःखाधिक्यादियमेवाधिकेत्यर्थः । काकाक्षिगोलकन्यायादुभयत्रान्वयो नकारस्य । वस्तुतस्तु रघुपतेर्दीर्घश्च कालो गतः सा च निशा गता, किं त्वियं न समा दुःखहेतुत्वात्ततोऽधिकेत्यर्थः ॥२३॥ दिमला–यों तो सीता के वियोग का दुःख सहते हुये राम को बहुत लम्बा समय बिताना पड़ा किन्तु ( उस रात के ) केवल चार पहर में हृदय को जो वियोग-दुःख प्राप्त हुआ उसे सहते हुए राम को वह रात दुःसह हो गयी, अतः वह एक रात गत लम्बे समय के बराबर नहीं, बल्कि अधिक लम्बी प्रतीत हुई ॥२३॥ ३३ से० ब० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy