SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ माश्वासः ] रामसेतुप्रदीप-विमलासमन्वितम् [ ३५ लालायित), कुपित यम की भौंह के समान अपने धनुष पर दृष्टि क्या डाली, (संकेत से) मानों उसे (दशमुखवधरूप) कार्य का भार ही सौंप दिया ॥४४॥ तदेवाह खणमूलाबद्धाए णिवण्ण न्तमसिणं समारूढाए। सज्जीअं विअ जाअं अणोणमन्तं पि रामदिट्ठी धणम् ॥४५॥ [क्षणमूलाबद्धया निर्वर्ण्यमानमसृणं समारूढया। सजीवमिव जातमनवनतमपि रामदृष्टया धनुः ॥] क्षणं व्याप्य मूलात्संबद्धया निर्वर्ण्यमाने सति धनुर्गुणकार्यविचारे सति मसृणं मन्दं यथा स्यादेवं परामटनिमारूढया रामदृष्ट्या धनुर्जीवा ज्या तत्सहितमिव कृतम् । कीदृक् । अनवनतनम्रमपि । अन्यत्र ज्यासमर्पणे धनुर्नम्र भवति, प्रकृते धनुरनवनतमेव स्थितम् । दृष्टि: पतजिका भूत । तथा च मूलादग्रपर्यन्तं दृष्टमिति भावः । 'ज्या जीवा जीवनं जीवो जीवौ कर्णबृहस्पती' इति शाश्वतः । सज्जीवमिव सत्प्राणमिव । निधीयमानप्रोण मिवेति यावत् । तथा च रामदृष्टया सप्राणीकृतं धनुरिति रामदृष्टिरेव धनुषः प्राणा इव लग्नास्तेन चेतनतुल्यरिपुहननादिव्यापारयोगित्वमस्य व्यज्यत इति वयम् ॥४५॥ विमला-क्षणभर ( धनुष के ) मूलभाग पर ठहर, तदनन्तर सावधानी से (राम के द्वारा) देखे जाते हुए समूचे धनुष पर आदि से अन्त तक मन्दगति से जाकर राम की दृष्टि ने धनुष को विना अवनत किये ही मानों सजीव (१-अधिज्य, २-सप्राण) कर दिया। (दृष्टि ने ही डोरी बन कर उसे अधिज्य एवं सप्राण कर चेतन की तरह शत्रु के मारने में समर्थ एवं योग्य बना दिया) ॥४५।। अथ सुग्रीवहर्षमाह सुग्गीअस्स वि हिअ राहवसुकअपडिमोअणासत्तण्हम् । अगणिप्रबहमु हदप्पं णिव्यूढभरं व तक्खणं ऊससिमम् ॥४६॥ [सुग्रीवस्यापि हृदयं राघवसुकृतप्रतिमोचनासतृष्णम् । अगणितदशमुखदर्प नियूं ढभरमिव तत्क्षणमुच्छ्वसितम् ।।] अपिना रामस्य हृदयमुच्छ्वसितमेव । सुग्रीवस्यापि हृदयं राघवस्य सुकृतमुपकारो वालिवधरूपस्तत्प्रतिमोचना तत्प्रत्युपकारः सीतोद्धाररूपस्तत्र सतृष्णं साकाक्षं सन्निव्यूढो निष्पादितो रावणवधरूपो भरः कार्यगौरवं येन तादृशमिवोच्छ्वसितम् । रामप्रत्युपकारो दशमुखवधायत्तः। स चेषत्कर एवेत्यर्थः । अत्र हेतु:--अगणितो रावणदो येन तथा । रावणस्य तद्भातृकक्षानिक्षिप्तत्वादिति भावः । अन्यस्यापि गुरुद्रव्यभारापगमे उत्फुल्लतारूपः श्वासोद्गमरूपो वा उच्छ्वासो भवतीति ध्वनिः ॥४६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy