SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ ४७८] सेतुबन्धम् [ एकादश [ततो विलपितनिःस्पन्दां गलद्धृदयपरिशुन्यलोचनयुगलाम् । __ मधुरमाश्वासयन्ती हस्तोन्नामितमुखी भणत्येनां त्रिजटा॥] ततस्तत्परिदेवनोत्तरं हस्तेनोन्नामितं मुखं यथा । सीताया इत्यर्थात् । एवंभूता त्रिजटा मधुरं प्रियं यथा स्यादेवमाश्वासयन्ती सती एनां सीतां भणति । किभूताम् । विलपितेन निस्पन्दाम् । एवं स्थानाद्मश्यता हृदयेन परिशून्यं विषयाग्राहकं लोचनयुगलं यस्यास्ताम् ॥८७।। विमला-तदनन्तर विलाप करते रहने से निश्चल तथा हृदय के स्थानभ्रष्ट होने के कारण जड़ नेत्रों वाली सीता से त्रिजटा ने हाथ से उन (सीता) के मुख को ऊपर उठा कर आश्वस्त करती हुई ( वक्ष्यमाण) मधुर वचन कहा ।। ८७ ॥ अथ द्वादशभिस्त्रिजटावाक्यस्वरूपमाह प्रवरिगलिओ विसामो अखण्डिा मुद्धआ ण प्रेच्छइ पेम्मम् । मूढो जवइसहाओ तिमिराहि वि दिणअरस्स चिन्तेइ भअम ॥८॥ [ अपरिगलितो विषादोऽखण्डिता मुग्धता न प्रेक्षते प्रेम । मूढो युवतिस्वभावस्तिमिरादपि दिनकरस्य चिन्तयति भयम् ॥] अपरिगलितः पूर्णो विषादः, अक्षुण्णा मुग्धता, प्रेम च, त्रयमपि न प्रेक्षते । वस्तुविचारक्षमं न भवतीत्यर्थः । एतानि यथा, तथा युवतिस्वभावोऽपि मूढो न पश्यति । विचारक्षमो नेत्यर्थः । यतस्तिमिरादपि नाश्यान्नाशकस्यापि दिनकरस्य भयं चिन्तयति । तथा च विषादादिसत्त्वं विचारविरोधीति तच्चतुष्टयवती भवती तिमिरादिव रावणाद्दिनकरस्येव रामस्य भयं चिन्तयति शङ्कते । इदं तु शङ्कास्पदमपि नेति भावः । केचित्तु-पूर्वार्धं पूर्ववद्वयाख्याय विषादादिवस्तुत्रयस्वरूपो युवतिस्वभावो मूढोऽज्ञः। यतस्तिमिरादपि-इत्यादिव्याख्यानमाहुः । 'अवरिगणिओ' इति पाठे अपरिगणितः । 'अपण्डिआ' इति पाठे अपण्डिता प्रज्ञाशून्येत्यर्थः ।।८८। __विमला—पूर्ण विषाद, अखण्डित मुग्धता; प्रेम तथा युवती का मूढ स्वभाव ( इनमें से एक भी ) वस्तु स्थिति का विचार करने में समर्थ नहीं होता ( आप के पास तो ये चारो हैं ) इसी से आप ( वस्तुस्थिति न समझ पाने के कारण राम का मरण सच समझकर ) सूर्य को अन्धकार से भय होने की शङ्का कर रही हैं ।। ८८ ॥ तिहअणमूलाहारं विसढमहिन्दपडिमक्कवढरणधुरम् । जामन्ती कोस तुमं तुलेसि सेसपुरिसाणुमाणेण पइम् ॥८६॥ [ त्रिभुवनमूलाधारं विह्वलमहेन्द्रप्रतिमुक्तव्यूढरणधुरम् । जानती किमिति त्वं तुलयसि शेषपुरुषानुमानेन पतिम् ।। ] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy