SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ आश्वासः] रामसेतुप्रदीप-विमलासमन्वितम् [४६१ समुहालोणविडिअं विडिप्रणिमिल्लपि असणुसुप्रहि अअम् । ऊसुअहिउम्मिल्लं उम्मिल्लोसरिअपइमुहकिलिम्मन्तिम् ॥५०॥ ( आइकुलअम् ) [ संमुखालोकनब्रीडितां वीडितनिमीलितप्रियदर्शनोत्सुकहृदयाम् । उत्सुकहृदयोन्मीलितामुन्मीलितापसृतपतिमुखक्लाम्यन्तीम् ॥] (आदिकुलकम् ) एवम्-संकल्पोपस्थितस्य रामस्य संमुखालोकनेन वीडितां त्वद्विरहेऽपि जीवितास्मीति लज्जिताम् । ततो वीडितत्वेन पुननिमीलितां निमीलितनेत्राम् । अनन्तरं प्रियस्य दर्शन उत्सुकहृदयामिति कर्मधारयः । तदनु(दु)त्सुकहृदयत्वात्पुन रुन्मीलितां प्रियं द्रष्टुमुन्मीलितनेत्राम् । पश्चादुन्मीलितेन नयनोन्मीलनेन भावनापरित्यागादपसृतेऽदृष्टे सति पतिमुखे क्लाम्यन्ती पुनदर्शनोत्कण्ठावशात् । अथवा वृथैव भावनाविन्छेदकारिनयनोन्मीलनं कृतमिति चिन्तावशाखिद्यमानाम् ॥ आदिकुलकम् ॥५०॥ विमला-(भावनावशात् उपस्थित ) राम को सामने देखकर ( उनके विरह में जीवित रहने के कारण ) वे ( सीता जी ) लज्जित हो जाती, लज्जित होने के कारण आँखें मूद लेतीं, तत्पश्चात् प्रिय के दर्शन के लिये उनका हृदय उत्सुक हो जाता और हृदय के उत्सुक होने पर प्रिय के दर्शन के लिये आँखें खोल लेतीं, किन्तु आखें खुलते ही ( भावनापरित्याग से) पति ( राम ) का मुख न दिखायी पड़ने पर खिन्न हो जाती ॥५०।। अथामीषां सीतासमीपगमनमाहदठूण अणं दूमिप्रहिमअपहोलन्तसंभरिअकाअन्वा । अल्लोणा माप्रामअरामसिरुल्लाणकापरा रअणिअरा ॥५१॥ [ दृष्ट्वा चैनां दूनहृदयप्रघूर्णमानसंस्मृतकर्तव्याः ।। आलीना मायामयरामशिरउल्लयनकातरा रजनीचराः ॥] स [च] पुनः शोच्यामेनां सीतां दृष्ट्वा दयावशाढ्ने दुःखिते हृदये प्रघूर्णमानम् । विस्मृतमित्यर्थः । पश्चात्पुनर्लङ्कशभयात्संस्मृतं कर्तव्यं मायाशिरःप्रदर्शनरूपं यस्ते रजनीचरा मायामयं यद्रामशिरः, तस्योल्लयनेऽर्पणे कातराः सन्त: आलीनाः सीतासमीपमुपगताः जीवत्येव रामे स्वत एव म्रियमाणा वराकी कथमसत्येन व्यापादनीयेति घृणावशादलीकं शिरो न तु दर्शयामासुरिति भावः ।।५१॥ विमला-उक्त अवस्था में अवस्थित सीता को देख कर निशाचरों का हृदय दुःखी हो गया और उन्हें अपने कर्तव्य का स्मरण ही नहीं रह गया। कुछ समय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy