SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ ४५६ ] [ प्रियतमस्वहस्तप्रेषितमणिशुन्यीकृत शिथिलार्ध वेणीबन्धाम् । धौतकलधौतपाण्डुरपतवाष्पप्रतोन्नतस्तन कलशाम् [ ] पुनः किंभूताम् । प्रियतमस्य कृते स्वहस्तेनाभिज्ञानाव प्रेषितो यो मणिस्तेन शून्यीकृतोऽत एव शिथिलो ग्रन्थिशून्योऽर्धवेणीबन्धो यस्यास्ताम् | अद्याप्यसंवृतकेशीमित्यर्थः । एवं धौतं मार्जितं यत्कलधौतं रूप्यं कज्जलविरहात् । तद्वत्पाण्डुरैः पतद्भिर्बाष्पैरश्रुभिः प्रहृतौ ताडितावुन्नतौ स्तनकलशौ यस्यास्ताम् । उन्नतत्वेन स्तनयोरेवारूणां पात इत्यर्थः । यद्वा-धौतं जलेन क्षालितं यत्कलधौतं सुवर्णं तदाकृती पाण्डुरबाष्पप्रहतौ स्तनकलशौ यस्या इत्यर्थः । निरन्तरमस्र पतनाज्जलक्षालितसुवर्णतुल्यत्वेन स्तनयोस्तस्या अतिगौराङ्गीत्वमुक्तम् ॥४०॥ विमला — प्रियतम राम के लिये भेजी गयी मणि से शून्य उनकी वेणी बँधी नहीं थी । निरन्तर आँसुओं के गिरते रहने से उनके पाण्डुर स्तनकलश जल से ) धोये गये सुवर्णतुल्य हो रहे थे ॥४ ॥ こ अजमिअप हलवेणि वाहजलपहाविआलश्रोत्यइअ मुहिम् । सणासुण्णणिअम्ब विच्छड्डित्रमण्डणगग्घविश्र लावण्णम् ॥ ४१ ॥ [ अयमितपक्ष्मलवेणी बाष्पजलप्रधावितालकावस्तृतमुखीम् । रसनाशुन्य नितम्बां विच्छर्दितमण्डनाघितलावण्याम् ॥ ] किंभूताम् । अयमिता असंयता, अत एव पक्ष्मला जातपक्ष्मा रूक्षा वेणी यस्यास्ताम् । एवं बाष्पजलैरस्रभिः प्रधावितैः प्रक्षालितैर्बाष्पजलेषु प्रधावितैरितस्ततोगामिभिर्वा, अलकैरवस्तृतं व्याप्तं मुखं यस्याः । एवं रसनया शून्यो नितम्बो यस्या । एवं विच्छर्दितं त्यक्तं यन्मण्डनमङ्गरागोऽलंकारश्च तेनार्धितमुत्कर्षितं लावण्यं शोभा यस्याः । औपाधिक रूपादपि स्वाभाविकरूपस्याह्लादकत्वमिति स्वभावसौन्दर्यमुक्तम् ॥४१॥ 2 सेतुबन्धम् विमला — उनकी वेणी बाँधी न जाने के कारण पक्ष्मल ( बालदार एवं रूखी ) हो गयी थी, नितम्ब करधनी से शून्य था, आँसुओं से धुली अलकें मुँह पर बिखरी हुई थीं तथा अङ्गराग एवम् अलङ्कारों का परित्याग किये जाने से उनका स्वाभाविक लावण्य उत्कृष्ट था ॥ ४१ ॥ थोप्रमउआ अट्ठिअपिअन मग अहि प्रसुण्णणिच्चलणप्रणम् । कइवलसद्दाअण्णणवाहतरङ्गपरिघोलमाणपहरिसम् ॥ ४२ ॥ [ एकादश [ स्तोकमुकुलायतस्थितप्रियतमगतहृदय शुन्यनिश्चलनयनाम् । कपिबलशब्दाकर्णनबाष्पतरङ्गपरिघूर्णमान प्रहर्षाम् [] Jain Education International स्तोमीषन्मुकुलिते, अत एवायतस्थिते दीर्घीभूते, अथ च प्रियतमे रामे गतं यहृदयं मनस्तेन हेतुना शून्ये विषयाग्राहके, अत एव निश्चले बाह्यसंवेदनाभावास्थिरे नयने यस्यास्ताम् । भावनोपस्थित रामदर्शनसमुत्थ सुखास्वादेन नयनयोर्मु For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy