SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ आश्वासः ] रामसेतुप्रदोष-विमलासमन्वितम् [ ४५७ कूलन मिति भावः । एवं पिरल: शादानां कोलाहलानामाकर्णनाद्भावनाविच्छेदे सत्युपजाते वापतरङ्गेषु परिपूर्णमान: प्लान इब प्रहों यस्याः । मामगि रामः स्मरतीत्यनुजनकत्वेनानन्दस्य स्कुट त्वादिति भावः । वस्तुतस्तु-कोलाहलेन भावनाविच्छेदे रामदर्शनसुखविच्छेदाद्विपादेनोपजातेषु वाष्पेषु मदुद्धारायते कपयः समागता इत्यानन्दाश्रुभिरुपचितेषु दोलायमान इव प्रहर्ष इत्याक्षिप्त विषादहर्षयोः संधिरिति मदुन्नीतः पन्थाः ॥४२॥ विमला--मन प्रियतम राम में रमा होने के कारण, थोड़ा मुकुलित उनके नेत्र जड़ ( किसी वस्तु को देखने में असमर्थ ) एवं निश्चल थे। वानरों का कोलाहल सुनने से ( रामविषयक ध्यान भङ्ग होने के कारण विषादजन्य अश्रुधारा बह चलती किन्तु तत्काल ही 'मेरे उद्धार के लिये वानर आये हैं' -इस कारण आनन्द के आँसू उमड़ पड़ते, इन दोनों प्रकार के ) अश्रुतरङ्गों में उनका प्रहर्ष दोलायमान-सा हो रहा था ।।४२।। ईसरअभिण्ण पाडलवसुआ अप्फरुसवाहबिन्दुटठाणम् । विच्छड्डिअपरिधू सरणि अग्रसहावपरिसंठिाहरराअम् ॥४३॥ [ ईषद्रजोभिन्नपाटलशुष्कपरुषबाष्पबिन्दुस्थानम् । विदितपरिधूसरनिजकस्वभावपरिसंस्थिताधररागम् ॥] एवम् ईषद्रजोभिर्भिन्नं संबद्धम, अत एव गौरिमसंबन्धात्पाटलं श्वेतरक्तम् । अस्रणामभावाच्छुष्कं सत्परुषं रूक्षं वाष्पबिन्दूनां स्थानं यस्यास्ताम् । 'पाअड' इति पाठे प्रकटमित्यर्थः । अत्र स्थानेषु धूलिसंबन्धाच्छुष्कत्वं पाटलत्वं प्रकटत्वं वा, रूक्षत्वं चेति भावः । एवं विच्छर्दितोऽलक्तकताम्बूलत्यागात्त्यक्तः अत एव परिधूसरः सन्निजकस्वभावे परिसंस्थितः कृत्रिमारुण्यरहितोऽधरस्य रागो यस्या इति कुलस्त्रीत्वमुक्तम् । केचित्तु-अग्रिमस्कन्धकस्थवदनविशेषणतया नपुंसकान्तत्वेन सर्वमिदं योजयन्ति ।।४३॥ विमला-कपोलगत सूखी एवं रूखी अश्रुरेखा कुछ धूल से ढक जाने से पाटल ( श्वेत-रक्त) वर्ण की दिखायी दे रही थी। अलक्तक-ताम्बूलादि का परित्याग कर दिये जाने के कारण परिधूसर अधर की लाली अपने स्वाभाविक रूप में दर्शनीय थी ॥४३॥ वअणं समवहन्ति ओलग्गकओलणिव्वलन्ताप्रामम् । असमत्तकलादीहं कइदिअहासण्णपूरिअव्वं व ससिम् ॥४४॥ [वदनं समुद्वहन्तीमवरुग्णकपोलनिर्वलदायामम् । असमस्तकलादीर्घ कतिदिवसासन्नपूरयितव्यमिव शशिनम् ॥] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy