SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ आश्वास: ] रामसेतुप्रदीप - विमलासमन्वितम् [ प्राप्ताश्च स्फुटितमणितटविवरोत्थितसलिलबद्धपङ्कजमुकुलम् । प्रमदवनम् ॥ ] [ ४५५ पवनसुतभग्नपादपभङ्गोद्गतबालकिसलयं ते प्रमदवनं प्राप्ताश्च । किंभूतम् । हनूमत्कृतोपमर्देन स्फुटितं यद्वापीषु मणितटं तद्विवरेणोत्थितं यत्सलिलं तत्र बद्धः संबद्ध उत्पन्नः पङ्कजानां मुकुलो यत्र । एवं पवनसुतेन भग्ना ये पादपास्तेषां भङ्गेषु भङ्गस्थानेषूद्गतानि बालकिसलयानि यत्र । एतेन हनूमद्विमर्दस्याचिरंतनत्वमुक्तम् । एवंविधमादकस्थानस्थित्यापि सीताया मनोविकारो नाभूदिति सतीत्वमुपदर्शितम् ॥३८॥ विमला - वे (निशाचर ) प्रमदवन में पहुँच गये जहाँ ( हनुमान् के किये गये संघर्ष में ) बावलियों के मणितट टूट-टाट गये थे और उनके छिद्रों से ऊपर उठे हुये जल में कमल - कलियाँ उत्पन्न हो गयी थीं तथा हनुमान् जी के द्वारा भग्न किये गये पादपों के भङ्ग स्थानों में छोटे-छोटे पत्ते निकल आये थे ||३८|| अथ द्वादशभिः स्कन्धकैरादिकुलकेन सीतावस्थामाह पेच्छन्ति न सइसठि अव अणविसंवइअथणणिसण्णकर प्रलम् | दहवअणागमसङ्कअपअसदुप्पित्थलोअणं जण असुम् ॥३६॥ [ प्रेक्षन्ते च सदासंस्थितवदनविसंवादितस्तन निषण्णकरतलाम् । दशवदनागमशङ्कितपदशब्दोत्पित्सलोचनां जनकसुताम् ॥ ] रजनीचराः जनकसुतां पश्यन्ति चेति समन्वयः । किंभूताम् । सदासंस्थिता - द्वदनाद्विसंवादितं स्खलितं पश्चात्स्तनयोनिषण्णं करतलं यस्यास्ताम् । एवं पूर्वनि पातानियमात् - शङ्कितदशवदनागमः शङ्कितः शङ्खविषयीकृतो दशवदनस्यागमो येन तथाभूतो यो राक्षसानां पदशब्दस्तेनोत्पित्सोद्वेगो ययोस्ते उद्विग्ने लोचने यस्याः । रावणागमनजिज्ञासावशात् । तथा च निशाचराणां पदशब्दं श्रुत्वा रावणागमत्रासेन व्याकुलमालोकयन्त्या सीतया 'आ, किं वृत्तम्' इति क्षोभेण कपोतः करो हृदि न्यस्त इत्यर्थः । दशवदनागमशङ्किता चासौ पदशब्दोद्विग्नलोचना चेति तामिति केचित् । ' उप्पित्थ ' शब्दस्त्रस्तव्याकुलवाची देशीति कश्चित् ||३६|| विमला — रजनीचरों ने ( प्रमदवन में पहुँच कर ) जनकसुता को देखा । उनके नेत्र राक्षसों की पदध्वनि से रावण के आगमन की शङ्का होने के कारण उद्विग्न हो रहे थे एवम् ( 'अरे ! यह क्या हुआ' - इस क्षोभ से ) उन ( सीता ) ने कपोल से हाथ को हटा कर स्तनों ( हृदय ) पर रख लिया था ||३६|| पिश्रमसहत्यपेसिअमणि सुष्णइ असि ढिलद्धवेणीबन्धम् । घोअकलधो पाण्डुरपडन्तबाह पहउष्ण अत्थणअलसम् ॥४०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy