SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ आश्वासः] रामसेतुप्रदीप-विमलासमन्वितम् [४५१ एतच्चिन्तानन्तरं चैनं रावणं भ्रूभङ्गमात्रेणाज्ञप्तः परिजनः समकमेकदैव पार्श्व योमिदक्षिणयोरालीनः संनिहितः । परमप्रभोविशिष्य व्याकुलचित्तस्य संमुखे स्थातुमशक्यत्वादिति भावः । सेवकाह्वानहेतुभ्रूसंज्ञासमकालीनं चेष्टान्तरमाहकिंभूतमेनम् । खेदेन विरहजन्यदुःखेनालसं यथा स्यादेवं जृम्भायमाणोऽथ च वलितः सेवकाहानाय तिर्यग्भूतः सन्नूवो गगनाभिमुखो मुखानां संघातो यस्य तम् । कामोभेदाज्जृम्भादिमत्त्वमूर्ध्वमुखत्वं चेति भावः । नानादिग्वर्तिनानासेवकाहानाय नानामुखानामेकदैव भ्रूसंज्ञायामेषावस्थाभूदिति सूचयितुं संघातपदमुक्तम् ॥३०॥ विमला-ऐसा सोच कर विरहजन्य दुःख से अलसाये हुये तथा जम्हाई लेते हुये, रावण ने मुड़ कर दसो मुंह को गगनाभिमुख करते हुये भ्रूभङ्गमात्र से सेवकों को उस सोचे हुये उपाय को क्रियान्वित करने के लिये बुलाया और बुलाते ही वे सब ( सेवक ) रावण के दायें-बायें एक साथ आकर खड़े हो गये ॥३०॥ अथाज्ञापूर्वावस्थामाह तो एक्कहिन अगुणि वसहि वि सम मुखेहि अप्पाहेउम् । ण पहुप्पइ दहवअणो चिरकङ्खिअलम्भगभिणक्खरगुरुअम् ।।३१॥ [ तत एकहृदयगुणितं दशभिरपि समकं मुखरध्यापयितुम् । न प्रभवति दशवदनश्चिरकाङ्कितलम्भगर्भिताक्षरगुरुकम् ॥] तत: सेवकागमनोत्तर मेकेन हृदयेन मनसा गुणितं चिन्तितं प्रमेयं दशभिरपि मुखैः समकमेकदैवाध्यापयितु शिक्षयितु दशवदनो न प्रभवति न क्षमते। अत्र हेतुमाह-कीदृशम् । चिरकाङ्कितो यः सीताप्राप्त्युपायस्तस्य लम्भेन प्राप्त्या गभितानि तत्कालोत्पन्नहर्षेण गद्गदकण्ठतयास्फुटीभूतानि यानि वक्तव्याक्षराणि तेगुरुकमतिशयितम् । तदुक्तम्-'हर्ष स्त्विष्टावाप्तेमनःप्रसादोऽश्रुगद्गदादिकरः' इति । तथा च-बाष्पस्थगितकण्ठत्वेन बहुभिरपि मुखैर्वक्तव्यस्य न निष्पत्तिरिति स्वरभङ्गस्वरूपभावोदयः ॥३१॥ विमला-सेवकों के आने पर रावण एक हृदय से गुने हुये वक्तव्य को अपने दस मुह से भी नहीं कह पा रहा था, क्योंकि सीताप्राप्ति के उपाय की सफलता की प्रसन्नता से कण्ठ के गद्गद हो जाने के कारण मुंखों से अक्षर ही निकल नहीं पाते थे ॥३१॥ अथानन्दादौत्सुक्यमाहअण्णेण समारद्धं वअणं अण्णेण हरिसगहिअफिडि अम् । अण्णेण अद्धभणि मुहेण अण्णेण से कह वि णिम्मविप्रम् ॥३२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy