SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ ४५२ ] सेतुबन्धम् हर्ष गृहीतस्फेटितम् । [ अन्येन समारब्धं वचनमन्येन अन्येनार्ध भणितं मुखेनान्येनास्य कथमपि निर्मि (र्मापि ) तम् ॥ ] अस्य रावणस्याज्ञारूपं तद्वचनमन्येन मुखेन समारब्धं वक्तुमिच्छा विषयीकृतम् । अन्येन मुखेन हर्षेण गृहीतं वक्तुमुपक्रान्तं सत्पश्चात्स्फेटितमानन्दोद्गतस्वरभङ्गेन गद्गदकण्ठतया भ्रष्टं वक्तु न पारितमित्यर्थः । अन्येनार्धमेव भणितं सत्पश्चादस्य स्वरभङ्गादिरूपप्रतिबन्धकाभावेऽप्यन्येनोत्कण्ठावशादस्मादाच्छिद्य गृहीत्वा कथमप्यवशिष्टमर्धमुक्त्वा निर्मि (र्मापि ) तं समापितम् । यद्वा - अन्येनार्धमेव भणितं पुनर्भा - वोदयादथान्येन कथमपि भावोदयादेव कष्टसृष्ट्याव शिष्टमर्धमुक्त्वा समापितमित्यर्थः । ‘इष्टानवाप्तेरौत्सुक्यं कालक्षेपासहिष्णुता । चित्ततापस्वराः स्वेददीर्घनिश्वसितादिकृत्' ॥३२॥ विमला - रावण के ( आज्ञारूप ) वचन को किसी अन्य मुख ने ( सेवकों से ) कहना प्रारम्भ किया, किसी अन्य मुख ने हर्ष से कहना तो प्रारम्भ किया किन्तु आनन्दोद्गत स्वरभङ्ग के कारण गद्गद कण्ठ से वह कह नहीं सका, अन्य मुख ने आधा ही वचन कहा और इसके अवशिष्ट आधे वचन को अन्य ने किसी तरह कह कर समाप्त किया ||३२|| अथ वाक्योपक्रमे निःश्वासमाह - तो उग्गा हिमसोअं तेण भणन्तेन मुहपहोलिरधूमम् । संताविक्कहिअअं दसकण्ठक्वलिमपलहुअं णीससिअम् ||३३|| [ तत उद्ग्राहितशोकं तेन भणता मुखप्रघूर्णनशीलधूमम् । संतापित हृदयं दशकण्ठस्खलितप्रलघुकं निश्वसितम् ॥ ] ततो वक्तव्य स्थिरीकरणानन्तरं भणता वक्तुमुपक्रान्तेन तेन रावणेन निश्वसितं निश्वासः कृतः । सीतासमागमाय कातरकल्पनीयं कर्म चरामीति मनः खेदादिति भावः । उद्ग्राहितः प्रकाशितः शोको मनोदुःखं यत्र एवम् मुखेषु प्रघूर्णमानो धूमो यत्र मनस्तापादेवम्, संतापितमेकं हृदयं चित्तं यत्र तद्यथा स्यादेवं दशसु कण्ठेषु स्खलितं हृदयादेकमेव प्रस्थितमन्तरा दशधाभूतम् अत एव प्रलघुकं स्वल्पं च यथा स्यादिति । सर्वं क्रियाविशेषणम् । सीतासमागमं प्रति कश्चिदुपायश्चिन्तितोऽस्ति स क्रियतामिति वाक्यपरत्वेन पूर्वस्कन्धकद्वयव्याख्यानं केचित्कुर्वन्ति । तत्प्रकृतस्यैव संगतत्वादुपेक्षणीयम् ||३३|| विमला — वक्तव्य कहते समय रावण ने ( खेद से ) निःश्वास किया, जो हृदय से तो एक ही चला किन्तु बीच में दस कण्ठों में दस भागों में विभक्त होने से स्वल्प हो गया किन्तु उसमें उसका शोक प्रकट हो रहा था, ( मनस्ताप के कारण ) मुखों में धूम घुमड़ रहा था तथा चित्त सन्तापित था ॥ ३३ ॥ Jain Education International [ एकादश For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy