SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ ४५० ] सेतुबन्धम् [ एकादश पत्युर्माहात्म्ये स्वाभाविके वालिवधादिजनिते च गौरवे निषण्णा दत्तभारा, अत एवावमानितमवज्ञाविषयीकृतं शेषस्य रामभिन्नस्य सत्पुरुषस्य शौटीर्य महंकारी यया। तथा सा जनकसुता केवलं लूनस्य राघवशीर्षस्य दर्शनं यस्यास्तथाभूता सती। यदीति संभावनायाम् । तेन यदि वा वश्या भवेत्तदा भवेदित्यर्थः । प्रकारान्तरं नास्तीति भावः ॥२८॥ विमला-( अच्छा ! उपाय सूझ गया) सीता ने अपने पति के गौरव पर निर्भर हो अन्य बड़े-बड़े पुरुषों के अहङ्कार का अपमान कर दिया है तो राम के कटे हुये सिर को देख कर ही वह मेरे वश में हो सकती है। और कोई उपाय नहीं है ॥२८॥ तत्रोपपत्तिमाह मद्दिठ्ठलज्जणिज्जो भग्गपरित्ताणविअलिआसाबन्धो । अवसो अबन्षुलहुप्रो भएण ठिइभङ्ग-साहसं कुणइ जणो॥२६॥ [ अदष्टलज्जनीयो भग्नपरित्राणविगलिताशाबन्धः। अवशोऽबन्धुलघुको भयेन स्थितिभङ्गसाहसं करोति जनः ।।] अदृष्टं लज्जनीयं लज्जास्थानं येन । लज्यतेऽस्मादस्मिन्निति वा । 'कृत्यल्युटो वहुलम्' इत्यनीयर् । एवं भग्नं यत्परित्राणं रक्षणं तेन विगलित आशाबन्धो मनोरथो यस्य । यद्वा भग्नपरित्राणश्चासौ विगलिताशाबन्धश्चेति कर्मधारयः । अवशोऽस्वाधीनः । अविद्यमानबन्धुत्वेन लघुकोऽनादरणीयः सुखसाध्यो वा जनो भयेन स्थितिरित्थंकर्तव्यतानिश्चयः स्वभावदाढयं वा तद्भङ्गरूपं साहसमशक्यानुष्ठानं कर्म करोति । तथा च राघवमृत्युज्ञानाल्लज्जास्थानाभावेन भयेन च मदशवर्तिनी भवेदिति भावः ॥२६॥ विमला-लज्जा का जो कारण होता है उनके नष्ट हो जाने, रक्षण भङ्ग होने एवम् आशाबन्ध के टूट जाने से मनुष्य स्वाधीन नहीं रह जाता तथा बन्धुओं की अविद्यमानता से सरलता से दूसरों की अधीनता स्वीकार कर लेता है, सत्परिणामस्वरूप भय से अपने स्वभाव की दृढ़ता को दूर करने का साहस करता है । ( राम का मरण जान कर लज्जास्थान के न रहने तथा मेरे भय से सीता मेरे वश में कदाचित् हो जाय) ॥२६॥ अथ सेवकाह्वानमाहणवरि प्रणं खेआलसजिम्भाअत्तवलिउद्धमुहसंघाअम् । भमआभजाणत्तो समअं पासेस परिप्रणो अल्लीणः ॥३०॥ [ अनन्तरं चैनं खेदालसजृम्भायमाणवलितोर्ध्वमुखसंघातम् । भ्रभङ्गाज्ञप्तः समकं पार्श्वयोः परिजन आलीनः ॥] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy